________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
राजा-(सवैलक्ष्यम् ।)
स्वयं कृतेऽपराधे तु ज्ञाते धीर्यस्य जायते । अपत्रपायां महती तद्वैलक्ष्यं वयं स्तुमः ॥ ३१ ॥
(विदूषको राज्ञः पक्षश्चाधोमुखस्तिष्ठति ।) राजात्वां प्रत्येव मयापि नर्म कृतमित्युक्ते कुतो मन्यसे
निर्दोषोऽहमिति ब्रवीमि सहसा दृष्टव्यलीकः कथम् । क्षन्तव्यं मयि सर्वमित्यपि भवेदङ्गीकृतोऽयं विधिः
... किं वक्तुं मम युक्तमित्यनुगुणं देवि त्वमेवादिश ॥ ३२ ॥ (इति पादयोः पतितुमिच्छति।)
(देवी साक्षेपं हारलतया सह निष्क्रान्ता ।) विदूषकः-भो, किं अरण्णरोदणेण । देवी एव्व अणुसरीअदु । (क) राजा-एवमिति ।
(इति निष्क्रान्ताः सर्वे ।)
तृतीयोऽङ्कः । चतुर्थोऽङ्कः ।
(नेपथ्ये ।) अवन्ध्या भवतु प्रभातसंध्या देवस्य । संप्रति
रवितुरगखुराग्रक्षुण्णपूर्वाद्रिधातु
क्षितिरज इव धत्ते धाम पौरंदरी दिक् । अपरजलधिवेलोद्भूतडिण्डीरपिण्ड
भ्रमममृतमरीचिः किं च दत्ते प्रतीच्याम् ॥ १ ॥ अपि च ।
चन्द्रालोकनरागजागरणतः श्रान्तेव कृत्स्नां निशां
प्रालेयानिलसौहृदात्कुमुदिनी निद्रावृता पूर्णते । अप्येते विदितप्रबोधसमयाः प्रत्यूषभोगावली__ यन्तीव कलस्वरा मधुलिहः पद्माकराणामितः ॥ २ ॥ (क) भोः, किमरण्यरोदनेन । देव्येवानुत्रियताम् ।
For Private and Personal Use Only