SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। राजा-(सवैलक्ष्यम् ।) स्वयं कृतेऽपराधे तु ज्ञाते धीर्यस्य जायते । अपत्रपायां महती तद्वैलक्ष्यं वयं स्तुमः ॥ ३१ ॥ (विदूषको राज्ञः पक्षश्चाधोमुखस्तिष्ठति ।) राजात्वां प्रत्येव मयापि नर्म कृतमित्युक्ते कुतो मन्यसे निर्दोषोऽहमिति ब्रवीमि सहसा दृष्टव्यलीकः कथम् । क्षन्तव्यं मयि सर्वमित्यपि भवेदङ्गीकृतोऽयं विधिः ... किं वक्तुं मम युक्तमित्यनुगुणं देवि त्वमेवादिश ॥ ३२ ॥ (इति पादयोः पतितुमिच्छति।) (देवी साक्षेपं हारलतया सह निष्क्रान्ता ।) विदूषकः-भो, किं अरण्णरोदणेण । देवी एव्व अणुसरीअदु । (क) राजा-एवमिति । (इति निष्क्रान्ताः सर्वे ।) तृतीयोऽङ्कः । चतुर्थोऽङ्कः । (नेपथ्ये ।) अवन्ध्या भवतु प्रभातसंध्या देवस्य । संप्रति रवितुरगखुराग्रक्षुण्णपूर्वाद्रिधातु क्षितिरज इव धत्ते धाम पौरंदरी दिक् । अपरजलधिवेलोद्भूतडिण्डीरपिण्ड भ्रमममृतमरीचिः किं च दत्ते प्रतीच्याम् ॥ १ ॥ अपि च । चन्द्रालोकनरागजागरणतः श्रान्तेव कृत्स्नां निशां प्रालेयानिलसौहृदात्कुमुदिनी निद्रावृता पूर्णते । अप्येते विदितप्रबोधसमयाः प्रत्यूषभोगावली__ यन्तीव कलस्वरा मधुलिहः पद्माकराणामितः ॥ २ ॥ (क) भोः, किमरण्यरोदनेन । देव्येवानुत्रियताम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy