SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ अङ्कः] जीवानन्दनम् । . मा ग्लासीरिति मास्तु भीतिरिति मामुक्त्वा चमूनायका नामग्राहमपि प्रदर्य नगरान्निःसारितोऽहं शनैः ।। १९ ॥ प्रज्ञोन्मदः स सचिवस्तदनों भविष्यति । गत्वा निवेद्यतां राज्ञे मन्त्रिणेऽहं निवेदये ॥ २० ॥ मत्सरः-- तप्स्यमानस्तपः सख्युरविकीर्त्यमिदं तव । कुष्ठः फलिप्यति तपः किं ते न चेत्सख्यमजीगणः ॥ २१ ॥ ग्लानिर्मनसस्तपसे प्रवर्तयति शक्तिमन्तमपि पुरुषम् । अग्लानिस्तस्य यदि क्रमाहतस्यापि साधयति कार्यम् ॥ २२ ॥ तस्मादग्लानिरेव क्रियताम् । मत्सरः-का गतिः । (इति कुष्ठेन किंकरेण च सह निष्क्रान्तः।) शुद्धविष्कम्भकः। (ततः प्रविशति पाण्डुः कुष्ठश्च ।) पाण्डुः -(मामर्षम् ।) अग्राह्यमल्पमतिभिः सचिवस्य तस्य वैयात्यमूर्जितमहो किमिति ब्रवीमि । यः प्रेषयन्किमपि तादृशवाचिकं द्रा गुन्मस्तकं निजमसूचयदूष्मलत्वम् ॥ २३ ॥ जीवसमाधिभङ्गाय प्रेषितेषु कामादिष्वपि तथाभूतेषु भक्तिमूला खल्वेतस्याभिमतसिद्धिरिति तद्विघाताय प्रेषितो व्याक्षेपो नाम गूढचारः । स गतोऽपि तत्सख्या श्रद्धयापहतो व्यर्थयत्नोऽभूत् । किमतः प्रतिविधातव्यम् । कुष्ठः-मम त्वेवं प्रतिभाति । मन्त्रिणामूष्मलत्वं हि पश्यद्भिः प्रतिमन्त्रिभिः ।। शौर्येण प्रतिकर्तव्यं तथा चेदुचितं भवेत् ॥ २४ ॥ पाण्डुः-मैवं वादीः । परस्य मन्त्रशक्तिः स्वस्य मन्त्रशक्त्यैव प्रतिह For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy