________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
न्तव्या । यथा खलु शास्त्रविद आचक्षते । यो यादृशेन साधनेन प्रहरति स तादृशसाधनेनैव प्रतिहन्तव्य इति । अतो मन्त्रकृतं संविधानमुपायान्तराभावे शौर्येण प्रतिक्रियतामित्यन्तिममिदमौपयिकम् । अहमिदानीं तदुचितं प्र. तीकारमालोचयामि। कुष्ठः-आलोचयतु भवान् ।
आकर्णयिष्यति यदा वृत्तान्तमिदं स मत्सरमुखेन ।
दीपितरोषो हृदये देवोऽपि समागमिष्यति तदैव ॥ २५ ॥ तस्य पुरस्तादस्मदायत्तमुपायं सफलीकरिष्यामः ।
पाण्डुः-अस्त्वेवम् । भवानवहितस्तिष्ठतु । कुष्ठ:-तथा । (इति निष्क्रान्तः ।) पाण्डु:-कः कोऽत्र भोः ।
(प्रविश्य ।) गलगण्ड:-आज्ञापय करणीयम् । पाण्डु:-भद्र, अपथ्यतां प्रवेशय ।
गलगण्डः-(निष्क्रम्य पुनस्तया सह प्रविश्य ।) आर्य, कटकसीमनि देवः प्राप्त इति वल्लभपालो. विज्ञापयति ।
पाण्डः--(अपथ्यतां प्रति । अपवार्य ।) अये, त्वं क्वचिन्महति राजकार्ये नियोजयितव्यासि ।
अपथ्यता-अवहिदमि । (क) पाण्डुः-जीवं प्रविश्य तमपथ्येप्वाहारविहागदिषु नियोजय । अपथ्यता-तह । (इति निष्क्रान्ता ।) पाण्डः-(पुरोऽवलोक्य ।) अये, देवः प्राप्तः । गलगण्ड, गच्छाग्रतः ।
(ततः प्रविशति राजयक्ष्मा मत्सरश्च ।) पाण्डुः -(प्रणम्य ।) राजन्, कथमेतत् ।
तन्वन्पुनः पुनरपि भ्रुकुटि ललाटे
निःसीमनिःश्वसितमुच्चलिताधरोष्ठम् । (क) अवहितास्मि ।
For Private and Personal Use Only