SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। महुरसविसलित्तमग्गणेहिं कुसुमसरेण हैदाएँ हा सहीए । णिवइअ मैलआणिलो हदासो हर हर जीविदसंसरं करेदि।।२३०॥(क) (संस्कृतमाश्रित्य ।) किंबहुना । सेचं सेचं तुहिनसलिलैलोचने वीक्षिता सा खादं खादं हिमकरघटे का दशां ते वदामि । श्रोत्रे शश्वन्मलयजदलैः श्रूयतां वीजयित्वा प्राणास्तन्व्यास्तव करतले तत्र देवः प्रमाणम् ॥२३१॥ इति । भगवति, किं ब्रवीषि-वर्यताम् । यावदेव नोदयशिखरिशिखरमैधिरोहति तुषारकरः' इति । एवमेतत् । तिमिरतिरोहित एव समये समुपसर्पणीयाः खैरिण्यः । (सर्वतोऽवलोक्य ।) आपूरितमिदं श्यामतमसंतमसैरलम् । ब्रह्माण्डमण्डलं भाति सकजलकरण्डवत् ॥ २३२ ॥ कलहंसक, किं ब्रवीषि 'सर्वे ध्वान्तमिदं वदन्तु बहुधा सिद्धान्त एवं तु नः ___ स्वाधारेषु करेषु पुष्करमणेः स्वस्तेषु नूनं शनैः । अस्तालम्बतयाम्बरेण पतता ग्रस्ते समस्ते जग त्युन्मीलत्करकन्दलैरेथ विधोस्तत्तावदुत्तार्यते ॥२३३॥' इति । वयस्य, सम्यगुक्तम् । मरालिके, किं ब्रवीषि 'कंदप्पचन्दणसमीरणकोइलाली कोलाहलाउलमणा मह दाव आली । (क) कथं विलम्ब्यते । मधुरसविषलिप्तमार्गणैः कुसुमशरेण हेताया हा सख्याः । निपत्य मलयानिलो हताशो हर हर जीवितसंशयं करोति ।। १. 'सित्त' ख. २. 'हदाइ हा सही ई' क. ३. 'मअआणलो' क. ४. 'वीक्षते' ख. ५. 'हिमकरघटिः' ख. ६. 'त्वर्यतां त्वयंताम्' ख. ७. 'आरोहति' ख. ८. 'समुपसर्पणीया स्वारणी' ख. ९. अपि' क. १०. 'सिक्त' ख. ११. 'हता हि हा सखी मे' क. १२. 'निपतति मदनानलो' क. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy