________________
Shri Mahavir Jain Aradhana Kendra
तत्त्वर्यताम् ।
www.kobatirth.org
मुकुन्दानन्दभाणः ।
चन्दोदए जदि पदे घणचन्दिआ वि
णं भवे अहह दावहदा लदे व्व ॥ २३४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ता तुवरिज्जदु' (क ) इति । अये कलहंसक, मयूरक, युवाभ्यामपि भगवत्युपदेशक्रमेण व्याप्रियताम् । इयं भगवती मरालिका च मां त्वरयतः । किं बूथ : - 'अथ किम् । वयस्य, साधय साधय' इति । मरालिके, मन्दारसदनमार्ग दर्शय । किं ब्रवीषि – 'देव, इदो इदो' (ख) इति । (कतिचित्पदान्यतिक्रम्य ।) कथं क्षणेन मन्दारोद्यानमागतोऽस्मि । ( विलोक्य सविस्मयम् ।) कथमिहानुदितेऽपि चन्द्रमसि चन्द्रिकाप्रसरः । मरालिके, किं ब्रवीषि - 'ण क्ख चन्दिआपसारो एसो ।
(ख) देव, इत इतः ।
देव तुह दंसणादो तरुणीए हरिसणिव्भरङ्गीए ।
कन्दलइ मन्दहासो कन्दलिआणन्दकन्दलो व्व मुँहात् ॥ २३५ ॥ ता पेक्ख पेक्ख । इमाए
वाणी महुरवेणी वेणी महुमत्तमहुअरीसेणी | खोणी विसालसोणी एणीणअणा वि मअणसरतूणी ॥ २३६ ॥ ( ग ) (क) कंदर्पचन्दनसमीरणकोकिलालि
कोलाहलाकुलमैना मम तावदालि: । चन्द्रोदये यदि पतेद्वनचन्द्रिकापि नूनं भवेदहह दावहता लतेव ॥
(ग) न खलु चन्द्रिकाप्रसर एषः ।
तत्पश्य पश्य । एतस्याः
देव तव दर्शनात्तरुण्या हर्षनिर्भराङ्गयाः ।
कन्दलाते मन्दहासः कन्दलितानन्दकन्दल इव मुखात् ॥
६९
वाणी मधुरसवेणी वेणी मधुमत्तमधुकरीश्रेणी | क्षोणी विशालश्रोणी एणीनयनापि मदनशरतूणी ॥
१. 'पूर्ण' क. २. 'कतिचन' ख. ३. इयमार्या क-पुस्तके गद्यान्तः पातिता. ४. 'मुहादो' ख. ५. 'मला' क. ६. 'त्वर्यतां त्वर्यतां' क. ७. 'तत्प्रेक्ष्य प्रेक्ष्य अस्याः ' क.
For Private and Personal Use Only