SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तत्त्वर्यताम् । www.kobatirth.org मुकुन्दानन्दभाणः । चन्दोदए जदि पदे घणचन्दिआ वि णं भवे अहह दावहदा लदे व्व ॥ २३४ ॥ Acharya Shri Kailassagarsuri Gyanmandir ता तुवरिज्जदु' (क ) इति । अये कलहंसक, मयूरक, युवाभ्यामपि भगवत्युपदेशक्रमेण व्याप्रियताम् । इयं भगवती मरालिका च मां त्वरयतः । किं बूथ : - 'अथ किम् । वयस्य, साधय साधय' इति । मरालिके, मन्दारसदनमार्ग दर्शय । किं ब्रवीषि – 'देव, इदो इदो' (ख) इति । (कतिचित्पदान्यतिक्रम्य ।) कथं क्षणेन मन्दारोद्यानमागतोऽस्मि । ( विलोक्य सविस्मयम् ।) कथमिहानुदितेऽपि चन्द्रमसि चन्द्रिकाप्रसरः । मरालिके, किं ब्रवीषि - 'ण क्ख चन्दिआपसारो एसो । (ख) देव, इत इतः । देव तुह दंसणादो तरुणीए हरिसणिव्भरङ्गीए । कन्दलइ मन्दहासो कन्दलिआणन्दकन्दलो व्व मुँहात् ॥ २३५ ॥ ता पेक्ख पेक्ख । इमाए वाणी महुरवेणी वेणी महुमत्तमहुअरीसेणी | खोणी विसालसोणी एणीणअणा वि मअणसरतूणी ॥ २३६ ॥ ( ग ) (क) कंदर्पचन्दनसमीरणकोकिलालि कोलाहलाकुलमैना मम तावदालि: । चन्द्रोदये यदि पतेद्वनचन्द्रिकापि नूनं भवेदहह दावहता लतेव ॥ (ग) न खलु चन्द्रिकाप्रसर एषः । तत्पश्य पश्य । एतस्याः देव तव दर्शनात्तरुण्या हर्षनिर्भराङ्गयाः । कन्दलाते मन्दहासः कन्दलितानन्दकन्दल इव मुखात् ॥ ६९ वाणी मधुरसवेणी वेणी मधुमत्तमधुकरीश्रेणी | क्षोणी विशालश्रोणी एणीनयनापि मदनशरतूणी ॥ १. 'पूर्ण' क. २. 'कतिचन' ख. ३. इयमार्या क-पुस्तके गद्यान्तः पातिता. ४. 'मुहादो' ख. ५. 'मला' क. ६. 'त्वर्यतां त्वर्यतां' क. ७. 'तत्प्रेक्ष्य प्रेक्ष्य अस्याः ' क. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy