________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
काव्यमाला।
भगवति, किं ब्रवीषि-'एवमेतत् ।
अमुष्या लावण्यं मृदुलमृदुलानप्यवयवा
न्मनोलौल्यं धातुः कैरकठिनतां मे विमृशति । पदं चित्ते धत्ते मतिरिति पुरा पङ्कजभुवा
ध्रुवं कल्याणीयं कलितसुकृतैरेव रचिता ॥ २३७ ।। तदुपसर्पतु वत्सः' इति । (उपसृत्य सचमत्कारम् ।)
प्रणये प्रतार्यमणो कृष्णभुजंगेन कोकदंपत्योः ।
चकित इव चित्रमेतत्पावें वर्तयति बहिणं चन्द्रः ॥ २३८ ॥ कि च ।
कुचदुर्गराजधान्योर्मध्येमार्ग मृगीदृशो मदनः ।
किमळत नाभीवापीमपि रोमालीतमालवनरेखाम् ॥ २३९ ॥ मरालिके, लज्जया किंचिदिव संभ्रान्तां मञ्जरी प्रति किं ब्रवीपि
'ओणेहि सुमुहि दूलं वीलां विस्सासघाइणी झत्ति ।
जा संमुहे वि दइए कितवा विमुहीकरेदि तुमम् ॥ २४० ॥'(क) प्रिये, किं ब्रवीषि–'सहि, इमो माआवी महाभाओ जदा मह दिहिपहं गतो तदो ज्ञव दूलं पलाइदं वीलाए अणुप ज्जेव कुलवुत्तेण अ' (ख) इति । (सस्मितम् ।) मरालिके, किं ब्रवीषि
'अणुवटिअ सेरगई अम्बां अज्नं वि अणुसरिअ ।
सैरं चरमाणाए ण तुए लुत्तं सुवेणि कुलवुत्तम् ॥२४१॥' (ग) इति । (क) अपनय सुमुखि दूरं ब्रीडां विश्वासघातिनी झटिति । ___ या संमुखेऽपि दयिते कितवा विमुखीकरोति त्वाम् ॥
(ख) सखि, अयं मायावी महाभागो यदा मम दृष्टिपथं गतस्तदैव दूरं पलायितं वीडयानुपदमेव कुलवृत्तेन च । (ग) अनुवर्त्य स्वैरगतिमम्बामार्य चानुसत्य ।
स्वैरं चरमाणाया न त्वया लुप्तं सुवोणि कुलवृत्तम् ॥ १. 'कठिनकरतां मे विमृशतः' ख. २. 'भवान्' ख. ३. 'प्रतीर्यमाणे' ख. ४. 'केकिनं' ख. ५. किं च' क-पुस्तके नास्ति,
For Private and Personal Use Only