SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० काव्यमाला। भगवति, किं ब्रवीषि-'एवमेतत् । अमुष्या लावण्यं मृदुलमृदुलानप्यवयवा न्मनोलौल्यं धातुः कैरकठिनतां मे विमृशति । पदं चित्ते धत्ते मतिरिति पुरा पङ्कजभुवा ध्रुवं कल्याणीयं कलितसुकृतैरेव रचिता ॥ २३७ ।। तदुपसर्पतु वत्सः' इति । (उपसृत्य सचमत्कारम् ।) प्रणये प्रतार्यमणो कृष्णभुजंगेन कोकदंपत्योः । चकित इव चित्रमेतत्पावें वर्तयति बहिणं चन्द्रः ॥ २३८ ॥ कि च । कुचदुर्गराजधान्योर्मध्येमार्ग मृगीदृशो मदनः । किमळत नाभीवापीमपि रोमालीतमालवनरेखाम् ॥ २३९ ॥ मरालिके, लज्जया किंचिदिव संभ्रान्तां मञ्जरी प्रति किं ब्रवीपि 'ओणेहि सुमुहि दूलं वीलां विस्सासघाइणी झत्ति । जा संमुहे वि दइए कितवा विमुहीकरेदि तुमम् ॥ २४० ॥'(क) प्रिये, किं ब्रवीषि–'सहि, इमो माआवी महाभाओ जदा मह दिहिपहं गतो तदो ज्ञव दूलं पलाइदं वीलाए अणुप ज्जेव कुलवुत्तेण अ' (ख) इति । (सस्मितम् ।) मरालिके, किं ब्रवीषि 'अणुवटिअ सेरगई अम्बां अज्नं वि अणुसरिअ । सैरं चरमाणाए ण तुए लुत्तं सुवेणि कुलवुत्तम् ॥२४१॥' (ग) इति । (क) अपनय सुमुखि दूरं ब्रीडां विश्वासघातिनी झटिति । ___ या संमुखेऽपि दयिते कितवा विमुखीकरोति त्वाम् ॥ (ख) सखि, अयं मायावी महाभागो यदा मम दृष्टिपथं गतस्तदैव दूरं पलायितं वीडयानुपदमेव कुलवृत्तेन च । (ग) अनुवर्त्य स्वैरगतिमम्बामार्य चानुसत्य । स्वैरं चरमाणाया न त्वया लुप्तं सुवोणि कुलवृत्तम् ॥ १. 'कठिनकरतां मे विमृशतः' ख. २. 'भवान्' ख. ३. 'प्रतीर्यमाणे' ख. ४. 'केकिनं' ख. ५. किं च' क-पुस्तके नास्ति, For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy