SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ अङ्कः ] जीवानन्दनम् । ११ तस्मात्प्रवलजडतीक्ष्णप्रकृतीनां वातपित्तकफानां मध्ये प्रबलो यो वातः स तु बहुविधस्नेहविशेषप्रयोगेण वशीकार्यः । तदनुगतस्य पित्तस्य मधुरो - पचारेणैव सुकरो वशीकारः । उभयविरुद्धो जडो यः कफस्तत्रेत रोपायस्याप्रसारात्तीक्ष्णप्रयोगेणैव स वशमानेतव्यः । एवं च तत्तत्समुचितैरुपायैः सर्वा - मयनिदानेषु वातादिषु स्वाधीनेषु तज्जनितानामितरेषामुन्मेष एव दूरतोऽपास्तः । किं च । ܐ सर्वस्मिन्विषये निरङ्कुशतया यदुर्निरोधं मनः प्रायों वायुरिव प्रकृष्टबलवत्सर्वात्मना चञ्चलम् । तत्कामादिभिरुद्धतैरुपहतं संप्रेरितैर्यक्ष्मणा तत्सौहार्दमुपेत्य यद्यपि पुनर्नः प्रातिकूल्यं चरेत् ॥ ३२ ॥ अतस्तदपि महाधिकारेण वशीकृत्य महति व्यापारे विनियोज्य तैरपि दुर्भेदं करिष्यामि । यद्यपि मद्विरोधिचेष्टोऽज्ञानशर्मा मदसंनिधाने राज्ञ उपजापेन कार्यभेदमेव जनयेत् तथापि जाग्रतिः फलकर्मैव (?) | सर्वानर्थनिदाने यक्ष्मणि तस्मिन्समूलमेव मया । उन्मूलिते ततो नः कर्तव्यं नावशिष्यते किंचित् ॥ ३३ ॥ तथाकर्तुमेव तावद्राजनिकटमेव गच्छामि । ( इति कतिचित्पदानि गत्वा पुरो विलोक्य ।) इदं तद्वाजभवनम् । यावत्प्रविशामि । कः कोऽत्र भोः । (प्रविश्य 1) प्रतीहारः - - मन्त्रिन् किमाज्ञापयसि । मन्त्री - प्राण दौवारिक, संप्राप्तं मां राज्ञे निवेदय । प्राणः - तथा । (इत्यन्तःपुरं प्रविष्टः । ) मन्त्री - (परितो विलोक्य 1) इह खलु संमृज्य शोधिनीभिश्चत्वरवेदीतलेषु रम्येषु । रचयन्ति रङ्गवल्लीरन्तःपुरचारिका एताः ॥ ३४ ॥ गृह्णन्वेतां वसत्यवसरापेक्षो जरत्कञ्चुकी राजा मामवलोकयेदिति समं वत्सेन गौस्तिष्ठति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy