________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
वसाओ त्ति पेसिदह्मि । तह जेव विचारिअ अजं पदारेदं पच्छण्णे व ठिदह्मि । (क)
मन्त्री-युज्यत एतत् । अतो राजसमीपमेव गच्छावः ।
धारणा-तुमं जेव्व गदुअ इमं वुत्तन्तं भणाहि । रणो णिवेदणादो वि तुह पुरदो कजणिवेदणं अब्महिदम् । अहं उण दुजणसंसग्गकिदं कलुसं पक्खालेदं महाणदि हादं गच्छेमि । (ख) (इति निष्क्रान्ता ।) ___ मत्री-(सविचारम् ।) यद्यपि कुटिलप्रकृतयः स्वामिनि निवद्धदृढभक्तयो दुर्जया एव परसैनिकास्तथापि किमसाध्यं बुद्धिविभवस्य । यतः ।
दुर्जाते सुमहत्यपि क्षितिपतेः शालीनतां संत्यज__ शत्रू तुमथेप्सितं घटयितुं शक्नोल्युपायेन यः । प्रायो मन्त्रिपदं महोन्नतमतिः प्राप्तुं स एवार्हति
खोत्सेकी न तु पण्डितो भुवि जनो वाचा वदन्पोरुपम् ॥ २९ ॥ अत इदानीम् ।
संचिन्तयामि कंचन संप्रति समयोचितं जयोपायम् ।
येनास्माकं श्रेयो भविता सहसा पराजयो द्विपताम् ॥ ३० ॥ (इति ध्यानं नाटयन् ।) आः, चिन्तितोऽयमबाधितोपायः । तथाहि ।
प्रथन्ते यास्तिस्रः प्रबलज डतीक्ष्णाः प्रकृतयो ___ वशीकारे तासां जगति सदुपायाः परममी । क्रमात्स्नेहास्ते ते कुशलमतिभिः सद्भिदिता
स्तथा तीक्ष्णोपाया नियतमुपचाराश्च मधुराः ॥ ३१ ॥ (क) कथं ज्ञातास्म्यमायेन । तत्कथयामि विश्रब्धं यथार्थ शृणोत्वमात्यः । अहं खलु देव्या बुद्धेः सहचरी राज्ञा जीवेन तापसीवेपं कृत्वा रात्रौ पुरं प्रविश्य यक्ष्मराजस्य विचारणीयो व्यवसाय इति प्रेपितास्मि । तथैव विचार्य प्रतारयितुं प्रच्छन्नेव स्थिताम्मि । __(ख) त्वमेव गत्वा इमं वृत्तान्तं भण । राज्ञो निवेदनादपि तब पुरतः कार्यनिवेदनमभ्यर्हितम् । अहं पुनटुर्जनसंसर्गकृतं कलुषं प्रक्षालयितुं महानदी स्नातुं गच्छामि ।.
For Private and Personal Use Only