SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ अङ्कः] जीवानन्दनम् । धारणा--(स्वगतम् ।) एसो अत्तकेरअस्स पहुणो अमच्चो । ता पहुजअविषअणीए मन्तविचारसिद्धीए परपक्खवलट्ठिदि एदस्स जेव्व कहइम्सम् ।(क) (प्रकाशम् ।) सर्वरोगराजो यक्ष्मा निष्प्रतीकार इति सर्वजनविदितमेतत् । शृणु तावत् । परीवारा एतस्य रोगविशेषा भीमरूपा बहवः । तथाहि । ज्वरपाण्डुप्रमेहार्शः शूलगुल्मभगंदराः । कासश्वासावतीसारसंनिपाताश्मरीत्रणाः ॥ २६ ॥ कि च। रोगा मूनि शतं चतुर्नवतिरेवाक्ष्णोस्तथा नासिका प्रत्याष्टादश कर्णयोरपि तथा बके चतुःसप्ततिः । पञ्चैवं हृदि किं च सन्ति बहवः सर्वेऽप्यमी दुस्तराः प्राप्तौ कल्ककपायलेावटकप्रायौषधानामपि ॥ २७ ॥ तस्मादुर्जयो युप्माभिः । मन्त्री--(स्वगतम् ।) इयं किल भीत्या निसर्गकातरा प्रबलपरबलप्रवेशहृदया मदीयप्रभावमजानती स्वबुध्यनुरूपं किमपि प्रलपति । भवतु । किमनया वृथा संवादकदर्थनया । प्रस्तुतकार्यसाधनार्थमिमां तावदन्तरयामि । (प्रकाशं सोपहासम् ।) आलोक्य शात्रवबलं बहुधारणे त्वं भीतासि संप्रति रसं प्रतिपन्नधैर्या । जीवस्य जीवितसमे मयि सत्यमात्ये भूयात्कथं बत विरोधिशिरोधिरोहः ॥ २८ ॥ धारणा-(विहस्य ।) कधं जाणिदह्मि अमच्चेण । ता कहेमि विस्सद्धं जहत्थं सुणादु अमच्चो । अहं खु देईए बुद्धीए सहअरी रण्णा जीवेण तावसीवेसं करिअ रत्तिम्मि पुरं पविसिअ जक्खराअस्स विआरणीओ व (क) एप आत्मीयस्य प्रभोरमात्यः । तत्प्रभुजनविषयिण्या मन्त्रविचारसिद्धेः परपक्षबलस्थितिमेतस्यैव कथयिष्यामि । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy