SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ अङ्कः कणसुन्दरी। जलिजन्तसहआरङ्करसिलीमुहं रजन्तकण्ठकलअण्ठचारुपञ्चमस्सरमहुरिजन्तं मअणुजाणं पेक्खन्तो णिव्वुई उव्वहिस्सदि भवं । (क) राजा-सहृदयो मे वयस्यः । यत्कोकिलाकलरवं कलयत्यनङ्ग श्रूताङ्कुरं धनुषि यद्विजयास्त्रहेतोः । यच्च स्मितं सुमनसां स समित्प्रपञ्चो जीवातवे विरहपावकडम्बरस्य ॥ ४८ ॥ विदूषकः--भो, एत्य कहिं पि भविस्सदि देव्ववसेण दसणगोअरे सा तेल्लोकसुन्दरीति भणामि । (ख) राजा-एवमस्तु । उपदिश पन्थानम् । विदूषकः--इदो सेवागदणरिन्दसहस्ससंकिणं विलाससंचिअतेल्लोकसुन्दरजणं अत्थाणङ्गणं परिहरिअ चउक्किआए खिडिक्किआदो रअणदुआरिआए णीसरीअ कहिं पि एदु भवं । (ग) (इति परिक्रामतः ।) विदूषकः-इदं तं कोइलपढिजन्तचारुपञ्चमाभिहाणमअणमन्तसंमोहनमढं संततहाणं वसन्तसुहडस्स । ता पविसदु पिअवअस्सो । (घ) (इति तथा कुरुतः।) (क) भो वयस्य, अभिनवमधुरसतरङ्गितललितलतालिङ्गितकुसुमहसिततरुणतरुमण्डलं कुण्डलितकोदण्डचण्डप्रहारपटुमदनसुभटतीक्ष्णीक्रियमाणसहकाराङ्करशिलीमुखं रज्यत्कण्ठकलकण्ठचारुपञ्चमस्वरमुखरीक्रियमाणं मदनोद्यानं पश्यन्निवृतिमुद्वक्ष्यति भवान् । (ख) भोः, अत्र कुत्रापि भविष्यति दैववशेन दर्शनगोचरे सा त्रैलोक्यसुन्दरीति भणामि । (ग) इतः सेवागतनरेन्द्रसहस्त्रसंकीर्ण विलाससंचितत्रैलोक्यसुन्दरजनमास्थानाङ्गणं परिहृत्य चतुष्किकायाः गवाक्षाद्रत्नद्वारिकाया निःसृत्य कुत्राप्येतु भवान् । (घ) इदं तत्कोकिलपठ्यमानचारुपञ्चमाभिधानमदनमन्त्रसंमोहनमठं(2) संततास्थानं वसन्तसुभटस्य । तत्प्रविशतु प्रियवयस्यः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy