SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। विदपक:-पिअवअस्स, पेक्ख । लाडीतण्डवकेलिखिन्नचलणच्छाआलवं पल्लवं कङ्केली पअडेदि पाडलितरू जादो पसूणश्चिदो । एवं कुङ्कुमसिक्ककीररमणीगण्डप्पहं चम्पर्क ___ कम्पावेइ विओइणीओ बउलो फुल्लेहि सल्लेहि व ॥४९॥ (क) (इति संस्कृतमाश्रित्य ।) कुर्वाणाः प्राणनाथे प्रणयकलिरुषं जर्जरां गुर्जरीणां भिन्दानाः सान्द्रमानग्रहपटिममदं मेदपाटाङ्गनानाम् । उन्मीलन्मालवस्त्रीवदनपरिमलग्राहिणो हूणरामा कामारम्भश्रमाम्भःकणहरणरसोल्लासिनो वान्ति वाताः ॥५०॥ राजा-(सोपहासम् ।) अहो वर्णनाक्रमः । (इति निःश्वस्य समन्तादवलोक्य च ।) लीलोद्याने चलकिसलयाः शाखिनः खेललोला श्लिप्यङ्गावलिवलयिता भान्ति यावन्त एते । कोपावेशाहलयितधनुर्बद्धगोधामुलित्र स्तावद्भ्योऽपि त्रिभुवनजयी धावतीवासमास्त्रः ।। ५१ ॥ एहि । तस्यास्तरङ्गशालाया अभ्यन्तरे क्षणमुपविशावः । (तथा कुरुतः ।) (क) प्रियवयस्य, पश्य । लाटीताण्डवकेलिखिन्नचरणच्छायालवं पलवं कडूलिः प्रकटयति पाटलितरुर्जातः प्रसूनाञ्चितः । एतत्कुङ्कुमसिक्तकीररमणीगण्डप्रभं चम्पर्क कम्पयति वियोगिनीर्बकुलः पुष्पैः शल्यैरिव ॥ १. आदर्शपुस्तकेऽस्मिन्मन्दाक्रान्तावृत्ते 'श्लिष्यदृङ्गावलीभिर्वलयितलतिका भान्ति यावन्त एते' इति द्वितीयः पादः स्रग्धरानिबद्धः शोधकेन स्थापितः. आदर्शपाठस्तु न ज्ञातु शक्यते. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy