________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः]
कर्णसुन्दरी। विदषकः--(भित्तिमवलोक्य सचमत्कारम् ।) अए, का एसा पच्चाएसो उठवसीपमुहाणं अच्छराणं सव्वङ्गलडहा आलिहिदा । (क) राजा-(अवलोक्योत्थाय च ।)
एतत्तदेव सितदेवतरुप्रसून
सौभाग्यमङ्गकमनङ्गविलासवेश्म । जैत्रः स एव च विलोचनयोर्विलासः
सैवेन्दुसुन्दरमुखी लिखितेयमास्ते ॥ १२ ॥ अपि च ।
सैवोन्मजत्कनककलशप्रेक्षणीयस्तनश्री
मूर्तिलोकत्रयविजयिनी राजधानी स्मरस्य । एतच्चक्षुस्तदपि विदलत्केतकीपत्रमित्रं
छाया सेयं नियतमधरे विद्रुमोत्सेकमुद्रा ॥ ५३ ॥ विदूषकः-भो, एसा चित्ते केण विलिहिदा । (ख) राजा-मम तावन्मकरकेतुना । इह तु न जाने । विदूषकः--भो, भणामि किं पि जइ मे वअणं करेसि । (ग) राजा-किं न कथयसि । विदूषकः-ओसरीयदु इमादो तरङ्गसालादो तुरिदम् । कदापि देवी एत्थ आअच्छेदि । (घ)
राजा-कुपिता कथमागच्छति सौभाग्याभिमानखण्डनानुप्रवेशात् ।
(क) अये, कैषा प्रत्यादेश उर्वशीप्रमुखाणामप्सरसां सर्वाङ्गलटभालिखिता ।
(ख) भोः, एषा चित्रे केन विलिखिता । (ग) भोः, भणामि किमपि यदि मे वचनं करोषि । (घ) अपस्रियतामस्यास्तरङ्गशालायास्त्वरितम् । कदापि देव्यत्रागच्छति ।
For Private and Personal Use Only