SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। (ततः प्रविशति हारलतया सह देवी ।) देवी-हारलदे, ता कआपराधं पेक्खिअ एहिं सअं अणुसरन्ती अजउत्तेण केरिसी भणिआमि । (क) हारलता-भटिणि, महानुभाव त्ति कि अण्णम् । (ख) देवी-जदि दिडिआ परुसत्तणमुव्वहामि, अजउत्तो आअसीअदि । अणुचिदकारिणी भवामि । (ग) हारलता-देवीए विणा अण्णो को एदं मन्तेदि । विणा मअङ्कलेहं कुदो जोह्राए बिसरो । (घ) देवी-अवि जाणासि किं उद्दिसिअ अजउत्तेण सिविणए पलविदम् । (ङ) हारलता-तुज्झवसेक्कजीविदस्स णत्थि अण्णा वाणी । एवंविधा जेव्व सिविणआ [अ] विप्पलम्भका होन्ति । ण किं पि आसङ्कणिजम् । (च) (इति परिक्रामतः ।) देवी-कण्णमुन्दरी अजउत्तस्स दंसणगोअरं गदा। (छ) हारलता-रविकिरणाणं वि अगम्मे त्ति कधं एदम् । (पुरोऽवलोक्य ।) एसो तरङ्गसालाए भट्टा वदि । ता उपसप्पीअदि । (ज) (क) हारलते, तत्कृतापराधं प्रेक्ष्याधुना स्वयमनुसरन्त्यार्यपुत्रेण कीदृशी भण्ये । (ख) भट्टिनि, महानुभावेति किमन्यत् । (ग) यदि दिष्टया परुषत्वमुद्वहामि, आर्यपुत्र आयास्यते । अनुचितकारिणी भवामि । (घ) देव्या विनान्यः क एतन्मन्त्रयते। विना मृगाङ्कलेखां कुतो ज्योनाया विसरः । (ङ) अपि जानासि किमुद्दिश्यार्यपुत्रेण स्वप्ने प्रलपितम् । (च) त्वद्वशैकजीवितस्य नास्त्यन्या वाणी । एवंविधा एव स्वमा [च] विप्रलम्भका भवन्ति । न किमप्याशङ्कनीयम् । (छ) कर्णसुन्दर्यार्यपुत्रस्य दर्शनगोचरं गता । (ज) रविकिरणानामप्यगम्येति कथमेतत् । एष तरङ्गशालायां भर्ता व. तते । तदुपसर्म्यते । . For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy