________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
(ततः प्रविशति हारलतया सह देवी ।) देवी-हारलदे, ता कआपराधं पेक्खिअ एहिं सअं अणुसरन्ती अजउत्तेण केरिसी भणिआमि । (क) हारलता-भटिणि, महानुभाव त्ति कि अण्णम् । (ख)
देवी-जदि दिडिआ परुसत्तणमुव्वहामि, अजउत्तो आअसीअदि । अणुचिदकारिणी भवामि । (ग)
हारलता-देवीए विणा अण्णो को एदं मन्तेदि । विणा मअङ्कलेहं कुदो जोह्राए बिसरो । (घ)
देवी-अवि जाणासि किं उद्दिसिअ अजउत्तेण सिविणए पलविदम् । (ङ)
हारलता-तुज्झवसेक्कजीविदस्स णत्थि अण्णा वाणी । एवंविधा जेव्व सिविणआ [अ] विप्पलम्भका होन्ति । ण किं पि आसङ्कणिजम् । (च)
(इति परिक्रामतः ।) देवी-कण्णमुन्दरी अजउत्तस्स दंसणगोअरं गदा। (छ) हारलता-रविकिरणाणं वि अगम्मे त्ति कधं एदम् । (पुरोऽवलोक्य ।) एसो तरङ्गसालाए भट्टा वदि । ता उपसप्पीअदि । (ज)
(क) हारलते, तत्कृतापराधं प्रेक्ष्याधुना स्वयमनुसरन्त्यार्यपुत्रेण कीदृशी भण्ये ।
(ख) भट्टिनि, महानुभावेति किमन्यत् ।
(ग) यदि दिष्टया परुषत्वमुद्वहामि, आर्यपुत्र आयास्यते । अनुचितकारिणी भवामि ।
(घ) देव्या विनान्यः क एतन्मन्त्रयते। विना मृगाङ्कलेखां कुतो ज्योनाया विसरः । (ङ) अपि जानासि किमुद्दिश्यार्यपुत्रेण स्वप्ने प्रलपितम् ।
(च) त्वद्वशैकजीवितस्य नास्त्यन्या वाणी । एवंविधा एव स्वमा [च] विप्रलम्भका भवन्ति । न किमप्याशङ्कनीयम् ।
(छ) कर्णसुन्दर्यार्यपुत्रस्य दर्शनगोचरं गता ।
(ज) रविकिरणानामप्यगम्येति कथमेतत् । एष तरङ्गशालायां भर्ता व. तते । तदुपसर्म्यते । .
For Private and Personal Use Only