________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
एदे गोदावरीए लहरिपरिचिदा दिण्णसिप्पाकडप्पा ___ कंदप्पोद्दीवणेच्छागहिदविहरणा दाहिणा एन्ति वाआ ॥४४॥(क) राजाक्वचिदविषये सा सारङ्गीतरङ्गितलोचना
हृदि कवचितः पञ्चेषुमें विकुञ्चितकार्मुकः । अयमपि बत प्राप्तश्ताङ्कुराकुलकोकिला
कलरवजयोद्घोषः कालः किमत्र समीहितम् ॥ ४५ ॥ (सनिर्वेदोत्कण्ठम् ।)
आवासः किलकिञ्चितस्य दयिता पार्श्वे विलासालसा
कणे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः । गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्रोत्सवे ॥ ४६ ।। संप्रति
कुर्वन्ति कोकिलकलोपहति लतासु
रुन्धन्ति वासभवनेषु समीरमार्गान् । किं तन्न यद्विरहिणीनिवहस्य सख्यः
सावज्ञमाकुलतया कलयन्त्यजस्त्रम् ॥ ४७ ॥ (विचिन्त्य ।) तत्क्वायमात्मा विनोदयितव्यः ।
विदूषकः-भो वअस्स, अहिणवमहुरसतरङ्गिदललिदलदालिङ्गिदकुसुमहसिदतरुणतरुमण्डलं कुण्डलिदकोदण्डचण्डप्पहारपडुमअणमुहडप
(क) कावेरीनालिकेरीतरलननिपुणा नर्मदानर्मकारा:
काझ्याश्चुम्बनाद्रीस्तुमुलितमुरलालोलकल्लोलमालाः । एते गोदावर्या लहरिपरिचिता दत्तसिप्राकटप्राः कंदर्पोद्दीपनेच्छागृहीतविहरणा दक्षिणा आगच्छन्ति वाताः ।।
For Private and Personal Use Only