________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः]
कर्णसुन्दरी। विद्वपकः—एस जेव्व कराला गरलगण्ठी । अहवा तुज्झ किं जादम् । तुअं लुलुल्लरोहिं बोलेहिं पाअपडणेहिं पुणो पि अप्पवसं करेसि। अहं जेव्व एको णिब्भच्छिआमि । एदस्स दुब्रह्मणस्स एवं खु सव्वं विलसिदं त्ति । (क) राजा-कथं न जातम् । न यस्मिन्दाक्षिण्यं परिणतमियत्त्वस्य विषये
विकल्पाधिष्ठानं तदपि विहितं प्रेम सुदृशः । इतः शून्यं चेतः स्मरकितवसंचारचकितं न जानीमो धातुः किमधिकरणः सूत्रणविधिः ।। ४ १ ॥
___ (नेपथ्ये ।) सुखाय कुसुमसमयसमारम्भो देवस्य । संप्रति हि रक्ताशोकद्रुमाणां लसति किसलयश्रेणिराापराध
प्रेयः शौण्डीर्यपीतद्रविडवरवधूचारुबिम्बाधर श्रीः । उन्मेषश्चम्पकानामजरठमरठीगण्डपालीविलासः
कर्णाटीहास्यलेशान्विचकिलमुकुलस्फूर्तयो वार्तयन्ति ।। ४२ ॥ कान्ते नतनचूतमञ्जरिधनुर्दण्डेऽधुना संदध___ कंदर्पः कलकण्ठपञ्चमरवब्रह्मास्त्रमव्याहतम् । दोयुग्मं वलयीकरोति युगपत्कर्तुं त्रिलोकोपरि
स्वामाज्ञां रतिवक्रपत्रशबलं मौर्वीकिणाङ्काङ्कितम् ।। ४३ ।। विपकः-(अन्यतः) कावेरीणालिएरीतरलणनिरणा णम्मदाणम्मआरा
कञ्चीए चुम्बणद्दा तुमुलिदमुरलालोलकल्लोलमाला । (क) एव कराला गरलग्रन्थिः । अथवा तव किं जातम् । त्वं मवरैर्वचनैः पादपतनैः पुनरप्यात्मवशां करिष्यसि । अहमेवैको निर्भत्स्यें । एतस्य दुष्टब्राह्मणस्यैतत्खलु सर्व विलसितमिति । १. 'विपकः' इत्यादर्शपुस्तके नास्ति.
For Private and Personal Use Only