________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
विचकिलवनगुल्मे नूतनीभूतवल्ली
वलयनिगलिता सा पाशबन्धे प्रवृत्ता ॥ ३८ ॥ विदूषकः--(हस्तमुद्यम्य ।) अब्बह्मणं अब्बह्मण्णम् । (क) राजा-वैधेय, स्वप्नविधिरयम् । विदूषकः-तदो। (ख) राजाविरम रमणि प्राणत्यागे धृता किमिति स्टहा
ननु भगवतः कंदर्पस्य त्वमुच्छ्रसितान्तरम् । इति शशिमुखीमुक्त्वा यावद्विभर्मि पटाञ्चले . चटुलरंशना तृण तावद्गता क्वचिदेव सा ॥ ३९ ॥ अनन्तरमिदं जातम् । अस्ति च स्वप्नदृष्टजनस्य संवादः । तेन्न जाने किं भविष्यति ।
विदूषकः-कल्लाणपिसुणं एदं मव्वं भवदित्ति कि अण्णम् । अवि ण्णादं देवीए । (ग)
राजा-अथ किम् । विदूषकः-परुखक्खरं आलविअ ण किं पि अण्णं आअरिदम् । (घ) राजानो किंचित्परुषाक्षरं निर्गादतं नो दर्शितः संभ्रमः
कासावित्युपहासगर्भितरुषा प्रश्नोऽपि नाविप्कृतः । निःश्वासः परिवृत्त्य किं तु शनकैः श्यामीकृतप्रज्वल
नानारत्नमयप्रदीपकिरणश्रेणिविमुक्तस्तया ॥ ४० ॥ (क) अब्रह्मण्यमब्रह्मण्यम् । (ख) ततः । (ग) कल्याणपिशुनमेतत्सर्व भवतीति किमन्यत् । अपि ज्ञातं देव्या । (घ) परुषाक्षरमालप्य न किमप्यन्यदाचरितम् । १. 'रसना' इत्यादर्शपाठः. २. 'तं न' इत्यादर्शपाठः. ३. 'परुखस्खरं' इत्यादर्शपाठः.
For Private and Personal Use Only