________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः)
कर्णसुन्दरी।
मानिष्ठादपि सोऽन्य एव किमपि स्थैर्यास्पदं मन्मथे
नावयैव निजेन बाणशिखिना चित्तैक्यमापादितः ॥ ३४ ॥ विदूषकः--अध किं ति देवी दुम्मणायन्ति व्व मये लक्खिदा । (क) राजा-शृणु निवेदयामि ।
अद्योद्याने मरकतमयीं वापिकामुत्तरेण __ स्वप्ने दृष्टा प्रकृतिमधुरा माधवीमण्डपान्तः । काप्येणाक्षी रतिरिव मया विप्रयुक्ता स्मरेण
__ स्मारं स्मारं किमपि दधती दुःसहां मोहनिद्राम् ॥ ३५ ॥ विदूषकः-तदो। (ख) राजाअम्ब त्र्यम्बकपक्ष्मलाक्षि भगवन्विश्वकवीर स्मर
स्मतव्या जननान्तरेऽपि युवयोः कारुण्यलेशादहम् । अस्मिञ्जन्मनि तावदुन्मदसुरस्तम्बेरमाकत्रिमक्रीडामन्दगतिः स सुन्दरवपुों नेत्रमैत्री गतः ॥ ३६ ॥
एवं पुनः पुनरुदीर्य विदीर्यमाणं __ वजाग्रभिन्नमिव सा हृदयं दधाना। मोहं गता कुचतटे नयनाम्बुलेशै
रासूत्रितत्रिचतुरापरहारलेखा ॥ ३७ ॥ विदूषकः-हती हही पमादो । संकडे पडिदा महाणुभावा । तदो । (ग) राजा___ अथ कथमपि संज्ञां प्राप्य दीर्घ श्वसन्ती
कुचपरिसरनृत्त्यत्तारहारावलीका । (क) अथ किमिति देवी दुर्मनायमानेव मया लक्षिता। (ख) ततः । (ग) हा धिक् हा धिक् प्रमादः । संकटे पतिता महानुभावा । ततः !
For Private and Personal Use Only