SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ अङ्कः) कर्णसुन्दरी। मानिष्ठादपि सोऽन्य एव किमपि स्थैर्यास्पदं मन्मथे नावयैव निजेन बाणशिखिना चित्तैक्यमापादितः ॥ ३४ ॥ विदूषकः--अध किं ति देवी दुम्मणायन्ति व्व मये लक्खिदा । (क) राजा-शृणु निवेदयामि । अद्योद्याने मरकतमयीं वापिकामुत्तरेण __ स्वप्ने दृष्टा प्रकृतिमधुरा माधवीमण्डपान्तः । काप्येणाक्षी रतिरिव मया विप्रयुक्ता स्मरेण __ स्मारं स्मारं किमपि दधती दुःसहां मोहनिद्राम् ॥ ३५ ॥ विदूषकः-तदो। (ख) राजाअम्ब त्र्यम्बकपक्ष्मलाक्षि भगवन्विश्वकवीर स्मर स्मतव्या जननान्तरेऽपि युवयोः कारुण्यलेशादहम् । अस्मिञ्जन्मनि तावदुन्मदसुरस्तम्बेरमाकत्रिमक्रीडामन्दगतिः स सुन्दरवपुों नेत्रमैत्री गतः ॥ ३६ ॥ एवं पुनः पुनरुदीर्य विदीर्यमाणं __ वजाग्रभिन्नमिव सा हृदयं दधाना। मोहं गता कुचतटे नयनाम्बुलेशै रासूत्रितत्रिचतुरापरहारलेखा ॥ ३७ ॥ विदूषकः-हती हही पमादो । संकडे पडिदा महाणुभावा । तदो । (ग) राजा___ अथ कथमपि संज्ञां प्राप्य दीर्घ श्वसन्ती कुचपरिसरनृत्त्यत्तारहारावलीका । (क) अथ किमिति देवी दुर्मनायमानेव मया लक्षिता। (ख) ततः । (ग) हा धिक् हा धिक् प्रमादः । संकटे पतिता महानुभावा । ततः ! For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy