SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२ किं ब्रवीषि - 'तक्खु पुव्वदिणविअसिअं सरमिअम्, जदो उग्गयहि महुअरश्शेणी' (क ) इति । यद्येवमद्यैव विकसितं कमलाविलसितं दर्शय www.kobatirth.org किं च । काव्यमाला | कमलम् । (निर्दिश्य ) किं ब्रवीषि - 'एदं पेक्ख । जत्थ ( ख ) --- इन्दिरावरविहारमन्दिरे मन्दमन्दमरविन्दकंदरे । गन्धतुन्दिलमरन्दसुन्दरे बम्भरा इह चरन्ति बन्धुरे ॥ ६९ ॥' इति । (मशिरःकम्पं तदेव पठित्वा ) सखि, कथमपूर्वमेव कथयसि समसंस्कृतप्राकृतं हृद्यं पद्यम् । कराग्रहादब्जनि केवलं ते विभुर्विवस्वानिति लोकवादः । आप्रातरासायमपास्तशङ्कं भुङ्गे रसं भूरि मिलिन्द एव ॥ ७० ॥ (पुनर्विलोक्य ।) ★ Acharya Shri Kailassagarsuri Gyanmandir जन्मारभ्य प्रतिकलमसावारजोदर्शनं ते भ्राम्यन्भृङ्गः क्षणगणनया वासरानत्यनैपीत् । त्वं तूने रजसि मरुता दक्षिणेनासि भुक्ता सोढव्यं तत्कमलिनि कथं तेन लोकेन वापि ॥ ७१ ॥ आलिप्ताः कुसुमपरागभस्मनामी कापालव्रतमिव काममाचरन्तः । गायन्तः किमपि मधून भिक्षमाणा गाहन्ते कमलगृहाङ्गणानि भृङ्गाः ॥ ७२ ॥ (पदान्तरं गत्वा ।) अयि, पश्य तावत् । एप पौराणिको मुद्गलभ इत एवाभिवर्तते । किं ब्रवीषि - ' जाणामि णं गूढपाछविअम् | अअं क्खु (क) तत्खलु पूर्वदिनविकसितं सरसिजम्, यत उद्गच्छति मधुकर श्रेणी । (ख) एतत्पश्य । यत्र । १ 'विकसितकमल' क. २. 'बन्धुरे' ख-ग. ३. 'सुन्दरे' ख-ग. ४. ' कलयसि' क. 'गृहान्तराणि' ख- ग.. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy