SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। राजा-कधं विअ। विचक्षणा__ घणमुब्बट्टिदमंगं कुंकुमरसपंकपिंजरं तिस्सा । राजा रोसाअणं कुडं ता कंचणमअवालिआरूवम् ॥ १२ ॥ विचक्षणा मरगअमंजीरजुशं चरणे से लंभिआ वअस्साहिं । भमिअमहोमुहपंकअजुअलं ता भमरमालाए ॥ १३ ॥ विचक्षणा राअसुअपिच्छणीलं पटुंसुअनुअलअंणिअसिदा सा। राजाकथमिव । विचक्षणा घनमुद्वर्तितमङ्गं कुङ्कुमरसपङ्कपिञ्जरं तस्याः । राजा उज्ज्वलीकृतं तत्काञ्चनमयबालिकारूपम् ॥ रोसाअणमित्युज्ज्वलार्थे देशी । काञ्चनमयेत्यस्य प्रकृतिपीतमेव तद्रूपमिदानी पीत. तरेण कुङ्कमेनोद्वर्तनाच्छोभातिशयो जात इति भावः । विचक्षणा___ मरकतमञ्जीरयुगं चरणावस्या लम्भितौ वयस्याभिः । राजा भ्रमितमधोमुखपङ्कजयुगलं तद्भमरमालया ।। अस्याश्चरणो मरकतमञ्जीरयुगं मरकतनपुरयुगलं लम्भिती प्रापितो। तत्संबद्धौ कृ. ताविति यावत् । भ्रमितेत्यादिना तचरणयुगलस्य पङ्कजयुगेन मञ्जीरयुगलस्य च भ्रमरमालया साम्यं प्रकटितम् । विचक्षणा राजशुकपिच्छनीलं पट्टांशुकयुगलकं निवसिता सा । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy