________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
राजा-कधं विअ। विचक्षणा__ घणमुब्बट्टिदमंगं कुंकुमरसपंकपिंजरं तिस्सा । राजा
रोसाअणं कुडं ता कंचणमअवालिआरूवम् ॥ १२ ॥ विचक्षणा
मरगअमंजीरजुशं चरणे से लंभिआ वअस्साहिं ।
भमिअमहोमुहपंकअजुअलं ता भमरमालाए ॥ १३ ॥ विचक्षणा
राअसुअपिच्छणीलं पटुंसुअनुअलअंणिअसिदा सा।
राजाकथमिव । विचक्षणा
घनमुद्वर्तितमङ्गं कुङ्कुमरसपङ्कपिञ्जरं तस्याः । राजा
उज्ज्वलीकृतं तत्काञ्चनमयबालिकारूपम् ॥ रोसाअणमित्युज्ज्वलार्थे देशी । काञ्चनमयेत्यस्य प्रकृतिपीतमेव तद्रूपमिदानी पीत. तरेण कुङ्कमेनोद्वर्तनाच्छोभातिशयो जात इति भावः ।
विचक्षणा___ मरकतमञ्जीरयुगं चरणावस्या लम्भितौ वयस्याभिः । राजा
भ्रमितमधोमुखपङ्कजयुगलं तद्भमरमालया ।। अस्याश्चरणो मरकतमञ्जीरयुगं मरकतनपुरयुगलं लम्भिती प्रापितो। तत्संबद्धौ कृ. ताविति यावत् । भ्रमितेत्यादिना तचरणयुगलस्य पङ्कजयुगेन मञ्जीरयुगलस्य च भ्रमरमालया साम्यं प्रकटितम् । विचक्षणा
राजशुकपिच्छनीलं पट्टांशुकयुगलकं निवसिता सा ।
For Private and Personal Use Only