SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org राजा पठ । एतदपि श्रूयते । विदूषकः- कर्पूरमञ्जरी । २ जवनिकान्तरम् ] राजा - पढ । एदं पि सुणीअदि । विदूषकः परं जोहा उड़ा गरलसरिसो चंदणरसो खदक्खारो हारो र अणिपवणा देहतवणा । मुगाली बाणाली जलदि अ जलद्दा तणुलदा रिट्ठा जं दिट्ठा कमलवअणा सा सुणअणा ॥ ११ ॥ राजा - वअस्स, तुमं पि थोएण चंदणरसेण समाल हिस्ससि । ता कहितग्गदं किंपि वृत्तंतं । अध अंतेउरं इअ देवीए कि कदं तीस । विदूषकः - विअक्खणे, किं कदं कहे हि । विचक्षणा — देव, मंडिदा टिक्किदा । सिदा तोसिदा अ । मदनावस्थामित्यनन्तरं तस्या इति शेषः । Acharya Shri Kailassagarsuri Gyanmandir परं ज्योत्स्ना उष्णा गरलसदृशश्चन्दनरसः क्षतक्षारो हारो रजनिपवना देहतपनाः । मृणाली बाणाली ज्वलति च जलार्द्रा तनुलता वरिष्ठा यदृष्टा कमलवदना सा सुनयना ॥ क्षते क्षार इवेत्यर्थः । तस्यात्यन्तदुःसहत्वात् । रजनिपवना इत्यनेन तेषामतिशीतलत्वं व्ययम् । देहे तपना इवेत्यर्थः । अत्यन्तदाहकत्वात् । बाणालीवेत्यर्थः । अत्यन्तखेदप्रदत्वात् । अत्रोपमोत्प्रेक्षारूपकादयोऽर्थालंकाराः । छेकलाटानुप्रासादयश्च शब्दालंकारा ऊद्याः । तलक्षणं चोक्तं प्राक् । विचक्षणे, किं कृतं कथय । विचक्षणा राजा वयस्य, त्वमपि स्तोकेन चन्दनरसेन समालभ्यसे । तत्कथयतं किमपि वृत्तान्तम् । अथान्तःपुरं नीत्वा देव्या किं कृतं तस्याः । विदूषकः- ४७ देव, मण्डिता तिलकिता भूषिता तोषिता च । C For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy