________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
राजा
पठ । एतदपि श्रूयते ।
विदूषकः-
कर्पूरमञ्जरी ।
२ जवनिकान्तरम् ]
राजा - पढ । एदं पि सुणीअदि । विदूषकः
परं जोहा उड़ा गरलसरिसो चंदणरसो खदक्खारो हारो र अणिपवणा देहतवणा । मुगाली बाणाली जलदि अ जलद्दा तणुलदा
रिट्ठा जं दिट्ठा कमलवअणा सा सुणअणा ॥ ११ ॥ राजा - वअस्स, तुमं पि थोएण चंदणरसेण समाल हिस्ससि । ता कहितग्गदं किंपि वृत्तंतं । अध अंतेउरं इअ देवीए कि कदं तीस । विदूषकः - विअक्खणे, किं कदं कहे हि । विचक्षणा — देव, मंडिदा टिक्किदा
।
सिदा तोसिदा अ ।
मदनावस्थामित्यनन्तरं तस्या इति शेषः ।
Acharya Shri Kailassagarsuri Gyanmandir
परं ज्योत्स्ना उष्णा गरलसदृशश्चन्दनरसः क्षतक्षारो हारो रजनिपवना देहतपनाः । मृणाली बाणाली ज्वलति च जलार्द्रा तनुलता वरिष्ठा यदृष्टा कमलवदना सा सुनयना ॥
क्षते क्षार इवेत्यर्थः । तस्यात्यन्तदुःसहत्वात् । रजनिपवना इत्यनेन तेषामतिशीतलत्वं व्ययम् । देहे तपना इवेत्यर्थः । अत्यन्तदाहकत्वात् । बाणालीवेत्यर्थः । अत्यन्तखेदप्रदत्वात् । अत्रोपमोत्प्रेक्षारूपकादयोऽर्थालंकाराः । छेकलाटानुप्रासादयश्च शब्दालंकारा ऊद्याः । तलक्षणं चोक्तं प्राक् ।
विचक्षणे, किं कृतं कथय ।
विचक्षणा
राजा
वयस्य, त्वमपि स्तोकेन चन्दनरसेन समालभ्यसे । तत्कथयतं किमपि वृत्तान्तम् । अथान्तःपुरं नीत्वा देव्या किं कृतं तस्याः ।
विदूषकः-
४७
देव, मण्डिता तिलकिता भूषिता तोषिता च ।
C
For Private and Personal Use Only