SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विचक्षणा-एत्थ जेब्ब एदाए अवत्थाए मह जेहबहिणिआए सुलक्खणाए उग्गाविआए भविअ सिलोओ किदो, तं महाराओ सुणादु । (पठति ।) णीसासाहारलट्ठीसरिसपसरणा चंदणं फोडकारी चंदो देहस्स दाहो सुमरणसरिसी हाससोहा मुहम्मि । अंगाणं पंडुभाओ दिअहससिकलाकोमलो किं च तीए णिचं बाहप्पवाहा तुह सुहअ किदे होंति कुल्लाहिं तुल्ला ॥ १० ॥ राजा-(निःश्वस्य ।) किं भणीअदि । सुकइत्तणे तुह जेहबहिणिआ क्खु एसा । विदूषकः-एसा विअक्खणा महीअलसरस्सई । एदाए जेबहि - णिआ तिहुअणसरस्सई । ता एदाहिं समं पाडिसिद्धं ण करिस्सं । किं उण पिअवअस्सपुरदो मअणावत्थं अत्तणो उचिदेहिं अक्खरेहि णिवेदेमि । विचक्षणा इहैवैतस्या अवस्थाया मम ज्यष्टगिन्या सुलक्षणया आदेशकारिण्या भूत्वा श्लोकः कृतः, तं महाराजः शृणोतु । णीसासतिनिःश्वासा हारयष्टिसदृशप्रसरणाश्रन्दनः स्फोटकारी ___चन्द्रो देहस्य दाहः स्मरणसदृशी हासशोभा मुग्वे । अङ्गानां पाण्डुभावो दिवसशशिकलाकोमल: किं च तस्या नित्यं बाष्पप्रवाहास्तव सुभग कृतं भवन्ति कुल्याभिस्तुल्याः ॥ स्मरणसदृशी तदभिव्यक्षिकेत्यर्थः । दिवस शशिकलासाम्येन निष्प्रभत्वमशानामभिव्यज्यते । राजाकिं भण्यते । सुकवित्वे तव ज्येष्टर्भागनिका खल्वेपा । विदूषकः एपा विचक्षणा महीतलसरस्वती । एतस्या ज्येष्टभगिनिका त्रिभुवनसरस्वती । तदेताभ्यां समं प्रतिस्पर्धी न करिष्यामि । किं पुनः प्रियवयस्यपुरता मदनावस्थामात्मन उचितैरक्षरैर्निवेदयामि । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy