________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ जवनिकान्तरम]
कर्पूरमञ्जरी।
.
४९
राजा
कअलीकंदलिआ ता खरपवणविलोल्लिअदलग्गा ॥ १४ ॥ विचक्षणा
तीए णिअंबफलए णिवेसिआ पंचराअमणिकंची। राजा
कंचणसेलसिलाए ता बरिही कारिओ णचं ॥ १५ ॥ विचक्षणा
दिण्णा वलआवलिओ करकमलपउहणालजुअलम्मि । राजा--
ता भण कधं ण सोहइ विपरीअं मअणतूणीरम् ॥ १६ ॥ विचक्षणा
कंठम्मि तीअ ठविदो छम्मासिअमोतिआण वरहारो ।
सेवइ ता पंतीहिं मुह अंदं तारआणिअरो ॥ १७ ॥ राजा
कदलीकन्दली तत्खरपवनविलोलितदलाना ॥ एतावता तर्वोः कदलीकन्दल्या वसनस्य च तद्दलानां साम्यमुक्तम् । विचक्षणा
तस्या नितम्बफलके निवेशिता पञ्चरागमणिकाञ्ची । राजा
काञ्चनशैलशिलायां तद्बी कारितो नृत्यम् ॥ अनेन नितम्बस्य पीवरत्वेन काञ्चनशिलासाम्यं का म्याश्च बर्हिसाम्यं प्रकाशितम् । विचक्षणा
दत्ता वलयावल्यः करकमलप्रकोष्ठनालयुगे। राजा
तद्भण कथं न शोभते विपरीतं मदनतूणीरम् ॥ विचक्षणा
कण्ठे तस्याः स्थापितः पाण्मासिकमौक्तिकानां वरहारः । राजा---
सेवते तत्पतिभिर्मुखचन्द्रं तारकानिकरः ॥
For Private and Personal Use Only