SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ जवनिकान्तरम] कर्पूरमञ्जरी। . ४९ राजा कअलीकंदलिआ ता खरपवणविलोल्लिअदलग्गा ॥ १४ ॥ विचक्षणा तीए णिअंबफलए णिवेसिआ पंचराअमणिकंची। राजा कंचणसेलसिलाए ता बरिही कारिओ णचं ॥ १५ ॥ विचक्षणा दिण्णा वलआवलिओ करकमलपउहणालजुअलम्मि । राजा-- ता भण कधं ण सोहइ विपरीअं मअणतूणीरम् ॥ १६ ॥ विचक्षणा कंठम्मि तीअ ठविदो छम्मासिअमोतिआण वरहारो । सेवइ ता पंतीहिं मुह अंदं तारआणिअरो ॥ १७ ॥ राजा कदलीकन्दली तत्खरपवनविलोलितदलाना ॥ एतावता तर्वोः कदलीकन्दल्या वसनस्य च तद्दलानां साम्यमुक्तम् । विचक्षणा तस्या नितम्बफलके निवेशिता पञ्चरागमणिकाञ्ची । राजा काञ्चनशैलशिलायां तद्बी कारितो नृत्यम् ॥ अनेन नितम्बस्य पीवरत्वेन काञ्चनशिलासाम्यं का म्याश्च बर्हिसाम्यं प्रकाशितम् । विचक्षणा दत्ता वलयावल्यः करकमलप्रकोष्ठनालयुगे। राजा तद्भण कथं न शोभते विपरीतं मदनतूणीरम् ॥ विचक्षणा कण्ठे तस्याः स्थापितः पाण्मासिकमौक्तिकानां वरहारः । राजा--- सेवते तत्पतिभिर्मुखचन्द्रं तारकानिकरः ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy