SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। विचक्षणा उभएसु वि सवणेसुं णिवेसिअं रअणकुंडलजुअं से । राजा ता वअणमम्महरहो दोहिँ वि चक्केहि चंकमिदो ॥ १८ ॥ विचक्षणा जच्चंबणजणिदपसाहणाइँ जादाइँ तीअ णअणाइ । ___ उप्पुंखिअ णवकुवल असिलीमुहे पंचबाणस्स ॥ १९ ॥ विचक्षणा कुडिलालआण माला ललाइफलअग्गसंगिणी रइदा । राजा ता ससिबिंबस्सोवरि वट्ठइ मज्झम्मि किसणसारंगो ॥ २० ॥ तारकानिकरः पतिभिः श्रेणीभिः कृत्वा मुखचन्द्र सेवते तदित्यन्वयः । तथा च मुक्ताहारस्य तारकानिकरोपमा व्यज्यते । विचक्षणा उभयोरपि श्रवणयोनिवेशितं रत्नकुण्डलयुगं तस्याः । राजा___ तद्वदनमन्मथरथो द्वाभ्यामिव चक्राभ्यां चमितः ।। चःमितो युक्त इत्यर्थः । अत्र कुण्डलयुगलस्य चक्रद्वयसाम्यं द्योत्यते । विचक्षणा-- जात्याञ्जनजनितप्रसाधने जाते तस्या नयने । राजा उत्पुङ्खितौ नवकुवलयशिलीमुखी पञ्चबाणस्य ।। अत्रापि नयनयोनवकुवलयसाम्यमञ्जनस्य च भ्रमरसाम्यं ज्ञाप्यते । शिलीमुखावित्र शिलीमुखाविति रूपकेण च कामिविह्वलत्वविधानसामथ्ये स्मरशरधर्मस्तत्राभिव्यज्यते । तीक्ष्णत्वं च नेत्रयोर्व्यङ्गयम् । उत्पुटितौ सज्जिती । विचक्षणा कुटिलालकानां माला ललाटफलकाग्रसङ्गिनी रचिता । राजा तच्छशिबिम्बस्योपरि वर्तते मध्ये कृष्णसारङ्गः ॥ शशिबिम्बसाम्यं वदनस्य कृष्णमृगसाम्यं चालकमालानामनेनोक्तम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy