________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
विचक्षणा
उभएसु वि सवणेसुं णिवेसिअं रअणकुंडलजुअं से । राजा
ता वअणमम्महरहो दोहिँ वि चक्केहि चंकमिदो ॥ १८ ॥ विचक्षणा
जच्चंबणजणिदपसाहणाइँ जादाइँ तीअ णअणाइ ।
___ उप्पुंखिअ णवकुवल असिलीमुहे पंचबाणस्स ॥ १९ ॥ विचक्षणा
कुडिलालआण माला ललाइफलअग्गसंगिणी रइदा । राजा
ता ससिबिंबस्सोवरि वट्ठइ मज्झम्मि किसणसारंगो ॥ २० ॥ तारकानिकरः पतिभिः श्रेणीभिः कृत्वा मुखचन्द्र सेवते तदित्यन्वयः । तथा च मुक्ताहारस्य तारकानिकरोपमा व्यज्यते । विचक्षणा
उभयोरपि श्रवणयोनिवेशितं रत्नकुण्डलयुगं तस्याः । राजा___ तद्वदनमन्मथरथो द्वाभ्यामिव चक्राभ्यां चमितः ।। चःमितो युक्त इत्यर्थः । अत्र कुण्डलयुगलस्य चक्रद्वयसाम्यं द्योत्यते । विचक्षणा--
जात्याञ्जनजनितप्रसाधने जाते तस्या नयने । राजा
उत्पुङ्खितौ नवकुवलयशिलीमुखी पञ्चबाणस्य ।। अत्रापि नयनयोनवकुवलयसाम्यमञ्जनस्य च भ्रमरसाम्यं ज्ञाप्यते । शिलीमुखावित्र शिलीमुखाविति रूपकेण च कामिविह्वलत्वविधानसामथ्ये स्मरशरधर्मस्तत्राभिव्यज्यते । तीक्ष्णत्वं च नेत्रयोर्व्यङ्गयम् । उत्पुटितौ सज्जिती । विचक्षणा
कुटिलालकानां माला ललाटफलकाग्रसङ्गिनी रचिता । राजा
तच्छशिबिम्बस्योपरि वर्तते मध्ये कृष्णसारङ्गः ॥ शशिबिम्बसाम्यं वदनस्य कृष्णमृगसाम्यं चालकमालानामनेनोक्तम् ।
For Private and Personal Use Only