________________
Shri Mahavir Jain Aradhana Kendra
राजा
-
२ जवनिकान्तरम् ]
विचक्षणा-
घणसारतारण अणाइ गूढकुसुमोच्चओ चिउरभारी ।
ससिराहुमलजुज्झं विअ दंसिअमेणण अणाए ।। २१ ।। विचक्षणा
इअ देवीअ जहिच्छं पसाहणेहिं प्पसाहिदा कुमरी । राजा
ता केलिकाणणमही विहूसिआ सुरहिलच्छीए ॥ २२ ॥ विदूषकः - देव, एदं परमत्थं विष्णवीअदि ।
--
जैस्सा दिट्ठी तरलधवला कज्जलं तीअ जोग्गं
जा वित्थिष्णत्थणकलसिणी रेहए तीअ हारो । चक्कारे रमणफलहे कोवि कंचीमरहो
जिस्सा तिस्सा उणवि भणिमो भूसणं दूसणं अ ॥ २३ ॥
www.kobatirth.org
राजा
कर्पूरमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
विचक्षणा --
घनसारतारनयनाया गृढकुसुमोचयश्चिकुरभारः ।
विदूषकः-
शशिराहमयुद्धमिव दर्शितमेणनयनायाम् ||
कुसुमनिचयस्य चन्द्रसादृश्यम्, चिकुरकलापस्य च राहुसाम्यमभिव्यक्तीकृतम् । मल्लयुद्धमित्यनेन तयोः समबललं तेन च तुल्यशोभत्वं ध्वन्यते ।
विचक्षणा
इति देव्या यथेच्छं प्रसाधनैः प्रसाधिता कुमारी |
राजा
तत्केलिकाननमही विभूषिता सुरभिलक्ष्म्या |
केलीनां क्रीडानां काननं समूहस्तत्संबन्धिनी मही उत्पत्तिस्थानम् । तत्साम्यं कुमार्या वसन्तलक्ष्मीसाभ्यं देव्या अनेन प्रकटितम् ।
५१
देव, एतत्परमार्थं विज्ञाप्यते ।
यस्या दृष्टिस्तरलधवला कज्जलं तस्या योग्यं
या विस्तीर्णस्तनकलशिनी शोभते तस्या हारः ।
For Private and Personal Use Only