SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra राजा - २ जवनिकान्तरम् ] विचक्षणा- घणसारतारण अणाइ गूढकुसुमोच्चओ चिउरभारी । ससिराहुमलजुज्झं विअ दंसिअमेणण अणाए ।। २१ ।। विचक्षणा इअ देवीअ जहिच्छं पसाहणेहिं प्पसाहिदा कुमरी । राजा ता केलिकाणणमही विहूसिआ सुरहिलच्छीए ॥ २२ ॥ विदूषकः - देव, एदं परमत्थं विष्णवीअदि । -- जैस्सा दिट्ठी तरलधवला कज्जलं तीअ जोग्गं जा वित्थिष्णत्थणकलसिणी रेहए तीअ हारो । चक्कारे रमणफलहे कोवि कंचीमरहो जिस्सा तिस्सा उणवि भणिमो भूसणं दूसणं अ ॥ २३ ॥ www.kobatirth.org राजा कर्पूरमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir विचक्षणा -- घनसारतारनयनाया गृढकुसुमोचयश्चिकुरभारः । विदूषकः- शशिराहमयुद्धमिव दर्शितमेणनयनायाम् || कुसुमनिचयस्य चन्द्रसादृश्यम्, चिकुरकलापस्य च राहुसाम्यमभिव्यक्तीकृतम् । मल्लयुद्धमित्यनेन तयोः समबललं तेन च तुल्यशोभत्वं ध्वन्यते । विचक्षणा इति देव्या यथेच्छं प्रसाधनैः प्रसाधिता कुमारी | राजा तत्केलिकाननमही विभूषिता सुरभिलक्ष्म्या | केलीनां क्रीडानां काननं समूहस्तत्संबन्धिनी मही उत्पत्तिस्थानम् । तत्साम्यं कुमार्या वसन्तलक्ष्मीसाभ्यं देव्या अनेन प्रकटितम् । ५१ देव, एतत्परमार्थं विज्ञाप्यते । यस्या दृष्टिस्तरलधवला कज्जलं तस्या योग्यं या विस्तीर्णस्तनकलशिनी शोभते तस्या हारः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy