________________
Shri Mahavir Jain Aradhana Kendra
९२
www.kobatirth.org
काव्यमाला |
राजा - ( पुनस्तामनुसंधाय ।)
Acharya Shri Kailassagarsuri Gyanmandir
तिवलिवलिअणाहीबाहुमूलेस लग्गं थणकलसणिअंबाडंबरेस्स्ससंतं । जलणिविडमिमीए सिक्खणं द्वाणपोत्तं
पिसुणदि तणुलट्टीचंगिमं लंगिमं अ || २४ ।।
विदूषकः - (सक्रोधमिव ।) भो, मए सब्बालंकारसहिदा वणिदा । तुमं उण जलविलुत्तप्पसाहणं जेव्व सुमरसि । ता किं ण सुदं देवेण । णिसग्गचंगस्स वि माणुसस्स सोहा समुम्मीलदि भूमणेहिं । मणीण जच्चाणं विकंचणेहिं विहसणे सज्जाद कावि लच्छी ॥ २५ ॥
चक्राकारे रमणफलके कोऽपि काव्याडम्बरो
यस्यास्तस्याः पुनरपि भणामो भूपणं दूपणं च ॥
यद्येतादृशं दृष्ट्यादि कान्तायास्तिष्टति तदा भूषणाभावेऽपि शोभाविशेषः स्वाभाविकोऽवभाषत एवेति नातिप्रयोजनवत्वाद्भूषणमपि दूषणमिव भवतीति दूषणभूषणयोः प्रयोजनाभावत्वेन साम्यम् । अथवा दूषणं भूषणमित्र भवति । अयमर्थः - एतादृशहष्ट्या दिमत्या असमीचीनवस्तुसंबन्धोऽपि भूषणतुल्य एव भवति । शोभाहतिकरत्वाभावात् । अत एव कविचूडामणिना भगवता कालिदासेनापि वर्णितम् - "किमिव हि मधुराणां मण्डनं नाकृतीनाम्' इति ।
राजा
---
त्रिवलिवलितनाभीत्राहुमूलेषु लग्नं स्तनकलशनितम्बाडम्बरेषूच्छ्रसत् । जलनिबिडमेतस्याः श्लक्ष्णं स्नानवस्त्रं
पिशुनयति तनुयष्टिङ्गिमानं तारुण्यं च ॥
लंगिमं तारुण्यमिति देशी ।
विदूषकः
भोः, मया सर्वालंकारसहिता वर्णिता । त्वं पुनर्जलविलुप्तप्रसाधनामेव
स्मरसि । तत्किं न श्रुतं देवेन ।
निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः । मणीनां जात्यानामपि काञ्चनैविभूषणे सज्जति कापि लक्ष्मीः ॥
For Private and Personal Use Only