SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९२ www.kobatirth.org काव्यमाला | राजा - ( पुनस्तामनुसंधाय ।) Acharya Shri Kailassagarsuri Gyanmandir तिवलिवलिअणाहीबाहुमूलेस लग्गं थणकलसणिअंबाडंबरेस्स्ससंतं । जलणिविडमिमीए सिक्खणं द्वाणपोत्तं पिसुणदि तणुलट्टीचंगिमं लंगिमं अ || २४ ।। विदूषकः - (सक्रोधमिव ।) भो, मए सब्बालंकारसहिदा वणिदा । तुमं उण जलविलुत्तप्पसाहणं जेव्व सुमरसि । ता किं ण सुदं देवेण । णिसग्गचंगस्स वि माणुसस्स सोहा समुम्मीलदि भूमणेहिं । मणीण जच्चाणं विकंचणेहिं विहसणे सज्जाद कावि लच्छी ॥ २५ ॥ चक्राकारे रमणफलके कोऽपि काव्याडम्बरो यस्यास्तस्याः पुनरपि भणामो भूपणं दूपणं च ॥ यद्येतादृशं दृष्ट्यादि कान्तायास्तिष्टति तदा भूषणाभावेऽपि शोभाविशेषः स्वाभाविकोऽवभाषत एवेति नातिप्रयोजनवत्वाद्भूषणमपि दूषणमिव भवतीति दूषणभूषणयोः प्रयोजनाभावत्वेन साम्यम् । अथवा दूषणं भूषणमित्र भवति । अयमर्थः - एतादृशहष्ट्या दिमत्या असमीचीनवस्तुसंबन्धोऽपि भूषणतुल्य एव भवति । शोभाहतिकरत्वाभावात् । अत एव कविचूडामणिना भगवता कालिदासेनापि वर्णितम् - "किमिव हि मधुराणां मण्डनं नाकृतीनाम्' इति । राजा --- त्रिवलिवलितनाभीत्राहुमूलेषु लग्नं स्तनकलशनितम्बाडम्बरेषूच्छ्रसत् । जलनिबिडमेतस्याः श्लक्ष्णं स्नानवस्त्रं पिशुनयति तनुयष्टिङ्गिमानं तारुण्यं च ॥ लंगिमं तारुण्यमिति देशी । विदूषकः भोः, मया सर्वालंकारसहिता वर्णिता । त्वं पुनर्जलविलुप्तप्रसाधनामेव स्मरसि । तत्किं न श्रुतं देवेन । निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः । मणीनां जात्यानामपि काञ्चनैविभूषणे सज्जति कापि लक्ष्मीः ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy