SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ जवनिकान्तरम्] कर्पूरमञ्जरी। u राजा मुद्धाणं णाम हिअआइँ हरंति हंत ___णेवच्छकप्पणगुणेण णिबिणीओ। छेआ पुणो पकिदिचंगिमहारणिज्जा ___ दक्खारसो ण महुरिजइ सकराए ॥ २६ ॥ विचक्षणा-जधा देवेणादिहें । थोआणं थणआण कण्णकलिआलंघीण अच्छीण वा भूचंदस्स मुहस्स कंतिसरिआसोत्तस्स गत्तस्स अ। को णेवच्छकलाअ कीरदि गुणो जं तं बि सब्बं पिअं संजुत्तं सुण तत्थ कारणमिणं रूढीअ का खंडणा ॥ २७ ॥ राजा-(विदूषकमुद्दिश्य ।) सुपंजल कविंजल, एस सिक्खावीअसि । राजा मुग्धानां नाम हृदयानि हरन्ति हन्त नेपथ्यकल्पनगुणेन नितम्बिन्यः । छेकाः पुनः प्रकृतिचङ्गिमभावनीया द्राक्षारसो न मधुरीयति शर्करया ।। येषां हृदयानि नेपथ्यकल्पन गुणेन नितम्बिन्यो हरन्ति ते मुग्धा अविदग्धा एवेत्याशयः । ये पुनः प्रकृत्या स्वभावेन यश्चङ्गिमा सौन्दर्य यासां नितम्बिनीनां ता भावयन्ति त एव विदग्धा इति भावः । द्राक्षारससाम्यं स्वभावसौन्दर्यस्य, शर्करासाम्यं भूषणानामुपदर्शितम् । विचक्षणायथा देवेनादिष्टम् । स्थूलानां स्तनानां कर्णकलिकालचिनोरक्ष्णो भूचन्द्रस्य मुखस्य कान्तिसरित्स्रोतसो गात्रस्य च । को नेपथ्यकलाभिः क्रियते गुणो यत्तदपि सर्व प्रियं __संयुक्तं शृणु तत्र कारणमिदं रूढेः का खण्डना ।। रूढियोगमपहरतीति यथा रूढेोगापेक्षया प्राबल्यं तथा सहजसौन्दर्यस्यापीति भावः। राजासुप्राञ्जल कपिञ्जल, एष शिक्ष्यसे । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy