________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ जवनिकान्तरम्]
कर्पूरमञ्जरी।
u
राजा
मुद्धाणं णाम हिअआइँ हरंति हंत ___णेवच्छकप्पणगुणेण णिबिणीओ। छेआ पुणो पकिदिचंगिमहारणिज्जा
___ दक्खारसो ण महुरिजइ सकराए ॥ २६ ॥ विचक्षणा-जधा देवेणादिहें । थोआणं थणआण कण्णकलिआलंघीण अच्छीण वा
भूचंदस्स मुहस्स कंतिसरिआसोत्तस्स गत्तस्स अ। को णेवच्छकलाअ कीरदि गुणो जं तं बि सब्बं पिअं
संजुत्तं सुण तत्थ कारणमिणं रूढीअ का खंडणा ॥ २७ ॥ राजा-(विदूषकमुद्दिश्य ।) सुपंजल कविंजल, एस सिक्खावीअसि । राजा
मुग्धानां नाम हृदयानि हरन्ति हन्त
नेपथ्यकल्पनगुणेन नितम्बिन्यः । छेकाः पुनः प्रकृतिचङ्गिमभावनीया
द्राक्षारसो न मधुरीयति शर्करया ।। येषां हृदयानि नेपथ्यकल्पन गुणेन नितम्बिन्यो हरन्ति ते मुग्धा अविदग्धा एवेत्याशयः । ये पुनः प्रकृत्या स्वभावेन यश्चङ्गिमा सौन्दर्य यासां नितम्बिनीनां ता भावयन्ति त एव विदग्धा इति भावः । द्राक्षारससाम्यं स्वभावसौन्दर्यस्य, शर्करासाम्यं भूषणानामुपदर्शितम् । विचक्षणायथा देवेनादिष्टम् ।
स्थूलानां स्तनानां कर्णकलिकालचिनोरक्ष्णो
भूचन्द्रस्य मुखस्य कान्तिसरित्स्रोतसो गात्रस्य च । को नेपथ्यकलाभिः क्रियते गुणो यत्तदपि सर्व प्रियं
__संयुक्तं शृणु तत्र कारणमिदं रूढेः का खण्डना ।। रूढियोगमपहरतीति यथा रूढेोगापेक्षया प्राबल्यं तथा सहजसौन्दर्यस्यापीति भावः। राजासुप्राञ्जल कपिञ्जल, एष शिक्ष्यसे ।
For Private and Personal Use Only