________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
नात
राजानं यदि वानुवर्तितुमये किं राजतन्त्रेऽमुना
पृष्टे चोत्तरयामि हन्त शरणं कं वा करिप्येऽधुना ॥ २ ॥ तत्सर्वथा नास्ति दैवानुकूल्यम् । (विचिन्त्य ।) भवतु । वनमेव गत्वा तपश्रणेनात्मानं कृतार्थयामि । यतः।
अश्रान्तप्रवहत्तुषारतटिनीशीतालुशातोदरी
संवायासगृहीतशोषितसमित्संवर्धिताग्नित्रयाः । प्रालेयाचलकाननोटजगता विप्रास्तृतीयाश्रमे
स्थित्वापुः कति वाञ्छितानि तपसामाश्चर्यया चर्यया ॥ ३ ॥ (पुरो विलोक्य ।)
समन्तादालोके सवितुरुपगच्छत्युपशमं ___ गुरोर्दिष्टया लब्धे महत इव सेवापरिचये । तमः सर्वामुर्वी स्थगयति खलानामिव मतिं
___ तदस्यामत्यर्थ न भवति विवेकः सदसतोः ॥ ४ ॥ तथापि पश्यतो मम द्वावपि पुरुषौ गृह्यते । (कतिचित्पदानि गत्वा निपुणं निरूप्य ।) हन्त, सकिंकरः कुष्ठोऽयमागच्छति । स्वजनेनाप्यनेनाहमिदानी संभाषणाय जिमि । तदस्य दर्शनं परिहरणीयम् । मार्गोऽपि न दृश्यते निलीय गन्तुम् । भवत्वत्रैव स्थाणुतामवलम्ब्य तिष्ठामि । गते चैतस्मिम्त्वरितपदं ब्रजेयम् । (इति तथा स्थितः ।)
(ततः प्रविशति किंकरणानुगम्यमानः कुष्टः ।) कुष्ठः-(सदृष्टिक्षेपम् ।) किमिदं दृश्यते पश्य । किंकरः-(सान्द्रे तमसि न्यश्चितपूर्वकायः पश्यन् ।)
पश्यामि न करचरणं न चात्र पश्यामि चलनमपि किंचित् ।
वैशिष्टयमूर्ध्वतायाः पश्यामि स्थाणुरयमतो भवति ॥ ५ ॥ कुष्ठः-भद्र, वदन्ति खल्वेवं नीतिशास्त्रविदः । आक्रान्ते रिपुभिः पुरेऽन्नसलिलादीनामभावाबहिस्तान्यानेतुमशब्दकल्पितपदन्यासास्तमम्यागताः ।
For Private and Personal Use Only