SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। नात राजानं यदि वानुवर्तितुमये किं राजतन्त्रेऽमुना पृष्टे चोत्तरयामि हन्त शरणं कं वा करिप्येऽधुना ॥ २ ॥ तत्सर्वथा नास्ति दैवानुकूल्यम् । (विचिन्त्य ।) भवतु । वनमेव गत्वा तपश्रणेनात्मानं कृतार्थयामि । यतः। अश्रान्तप्रवहत्तुषारतटिनीशीतालुशातोदरी संवायासगृहीतशोषितसमित्संवर्धिताग्नित्रयाः । प्रालेयाचलकाननोटजगता विप्रास्तृतीयाश्रमे स्थित्वापुः कति वाञ्छितानि तपसामाश्चर्यया चर्यया ॥ ३ ॥ (पुरो विलोक्य ।) समन्तादालोके सवितुरुपगच्छत्युपशमं ___ गुरोर्दिष्टया लब्धे महत इव सेवापरिचये । तमः सर्वामुर्वी स्थगयति खलानामिव मतिं ___ तदस्यामत्यर्थ न भवति विवेकः सदसतोः ॥ ४ ॥ तथापि पश्यतो मम द्वावपि पुरुषौ गृह्यते । (कतिचित्पदानि गत्वा निपुणं निरूप्य ।) हन्त, सकिंकरः कुष्ठोऽयमागच्छति । स्वजनेनाप्यनेनाहमिदानी संभाषणाय जिमि । तदस्य दर्शनं परिहरणीयम् । मार्गोऽपि न दृश्यते निलीय गन्तुम् । भवत्वत्रैव स्थाणुतामवलम्ब्य तिष्ठामि । गते चैतस्मिम्त्वरितपदं ब्रजेयम् । (इति तथा स्थितः ।) (ततः प्रविशति किंकरणानुगम्यमानः कुष्टः ।) कुष्ठः-(सदृष्टिक्षेपम् ।) किमिदं दृश्यते पश्य । किंकरः-(सान्द्रे तमसि न्यश्चितपूर्वकायः पश्यन् ।) पश्यामि न करचरणं न चात्र पश्यामि चलनमपि किंचित् । वैशिष्टयमूर्ध्वतायाः पश्यामि स्थाणुरयमतो भवति ॥ ५ ॥ कुष्ठः-भद्र, वदन्ति खल्वेवं नीतिशास्त्रविदः । आक्रान्ते रिपुभिः पुरेऽन्नसलिलादीनामभावाबहिस्तान्यानेतुमशब्दकल्पितपदन्यासास्तमम्यागताः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy