SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ अङ्कः] जीवानन्दनम् । । (नेपथ्ये) वैतालिक:गन्धेन स्फुटकैरवाकरभुवा विप्वग्विकर्षन्नली स्वच्छन्दं दिवसावसानपिशुनो मन्दानिलः स्यन्दते । भावी नौ विरहाधिरित्यविदितेऽप्यन्तः शुचा स्थीयते ___ कोकेन प्रियया सहैकनलिनीनालाधिरूढेन च ॥ ४३ ।। द्वितीयःमोक्तुं तापमिव प्रतीचिजलधौ मज्जत्ययं भानुमा रागः कोऽपि विजृम्भते घनपथे चित्ते वधूनामपि । आदीगाः कुपितामुपासिसिषते कान्तां विलासी जनो भक्त्या कर्मठभूमिदेवपरिषत्संध्यां च सायंतनीम् ।। ४४ ॥ मन्त्री-अहमपि संध्योपासनार्थ गच्छामि । विपकः-अहं पि । (क) राजा-~-अहमप्यन्तःपुरमेव गच्छामि । (इति निष्क्रान्ताः सर्व ।) इति चतुर्थोऽङ्कः । __पञ्चमोऽङ्कः । (ततः प्रविशति धावन्मत्सरः ।) मत्सरः-(विचिन्त्य ।) जीवे साधयितुं रसं पशुपतेानस्य सिद्धौ स्थिते ___ तद्विघ्नाचरणाय पट् प्रणिहिताः कामादयः पाण्डुना । ते गत्वापि वयं परैरभिभवं प्राप्ता यथा पूर्वजाः ___पञ्चापि व्यगलन्नहं च चकितः पष्ठः पलाय्यागतः ॥ १ ॥ इतःपरं किं करोमि मन्दभाग्यः । किं पाण्डोनिकटं व्रजामि धृतिमानेवं कृते भ्रातृभि स्तस्याग्रे कथमस्तकार्यनिकरः संदर्शयिष्ये मुखम् । (क) अहमपि । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy