________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः]
जीवानन्दनम् । ।
(नेपथ्ये) वैतालिक:गन्धेन स्फुटकैरवाकरभुवा विप्वग्विकर्षन्नली
स्वच्छन्दं दिवसावसानपिशुनो मन्दानिलः स्यन्दते । भावी नौ विरहाधिरित्यविदितेऽप्यन्तः शुचा स्थीयते ___ कोकेन प्रियया सहैकनलिनीनालाधिरूढेन च ॥ ४३ ।। द्वितीयःमोक्तुं तापमिव प्रतीचिजलधौ मज्जत्ययं भानुमा
रागः कोऽपि विजृम्भते घनपथे चित्ते वधूनामपि । आदीगाः कुपितामुपासिसिषते कान्तां विलासी जनो
भक्त्या कर्मठभूमिदेवपरिषत्संध्यां च सायंतनीम् ।। ४४ ॥ मन्त्री-अहमपि संध्योपासनार्थ गच्छामि । विपकः-अहं पि । (क) राजा-~-अहमप्यन्तःपुरमेव गच्छामि ।
(इति निष्क्रान्ताः सर्व ।)
इति चतुर्थोऽङ्कः । __पञ्चमोऽङ्कः ।
(ततः प्रविशति धावन्मत्सरः ।) मत्सरः-(विचिन्त्य ।)
जीवे साधयितुं रसं पशुपतेानस्य सिद्धौ स्थिते ___ तद्विघ्नाचरणाय पट् प्रणिहिताः कामादयः पाण्डुना । ते गत्वापि वयं परैरभिभवं प्राप्ता यथा पूर्वजाः
___पञ्चापि व्यगलन्नहं च चकितः पष्ठः पलाय्यागतः ॥ १ ॥ इतःपरं किं करोमि मन्दभाग्यः ।
किं पाण्डोनिकटं व्रजामि धृतिमानेवं कृते भ्रातृभि
स्तस्याग्रे कथमस्तकार्यनिकरः संदर्शयिष्ये मुखम् । (क) अहमपि ।
For Private and Personal Use Only