________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
काव्यमाला।
अनादरमिव किं ब्रवीपि-कात्र भवन्तमाकारितवती' इति । (सानुनयम् ।) कल्याणि, कथमनालोक्यैव मामधिक्षिपसि । पुनः किं ब्रवीषि—'किं त्वामालोक्य भाग्यमुपगन्तव्यम्' इति । अयि, नास्ति किमपि किं मयि । किं ब्रवीषि-'नास्त्येव । चौर्येणैव कृतं हि कुक्षिभरणं जन्मप्रभृत्यन्वहं __ गोपीनां पणदानशून्यसुरतक्रीडाऋणं चेत्पुनः । दुर्वारं तव जन्मकोटिभिरपि त्वं कृष्ण तत्तादृशः
किं मे दास्यसि किं तवास्ति च वयं किं वा ग्रहीप्यामहे ११३' इति। मुग्धे, न जानासि।
नित्यं श्रीरनपायिनी मम परं धामापि रत्नाकरः
शक्रादीनतिशेरते च विभवै त्यास्तदास्तामिदम् । किं चान्यत् ।
ऐश्वर्य महदस्ति षड्गुणम् किं ब्रवीषि-'क्व तद्दर्शय' इति ।
इह प्रख्याप्यतां तत्कथं पुनः किं ब्रवीषि-'किमिति न प्रख्यापनीयम्' इति ।
प्रच्छन्नोऽद्य किलास्मि तन्वि समये सर्वं त्वमेवैष्यसि ॥११४॥ (विहस्य ।) किं ब्रवीषि--'यां कांचिदेवं वञ्चय चञ्चलदृशम् । मम तु जातचिदपि पुरो मैवं वादीः' इति । (स्मित्वा ।) अद्य यद्यपि मद्वचनं न रोचते तदा त्वमेव पुनः स्मरिप्यसि । (इत्यन्यतो गत्वा सस्पृहमालोक्य ।) कथमिहालंकरोति लवङ्गिका कनकाङ्गीम् । तथाहि । निबिडानुषक्तकुचकोकदंपती मुखतारकापरिवृढेन शासितुम् ।
अवतारितेव निजतारकावली हरिणीदृशः स्फुरति हारवल्लरी ॥११॥ (उपसृत्य ।) अनया तावदिदानीम्
आत्मनैव विधृतापि मुग्धया हारयष्टिरधरांशुपाटला ।
विद्रुमावलिधिया विलोलया दृश्यतेऽपि परिमृश्यते मुहुः॥११६॥ १. स्थित्वा' ख-ग. २. पुरः' ख-ग. ३. अग्रतो' ख-ग. ४. निबिडं निषक्त' ख-ग.
For Private and Personal Use Only