SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः। रम्भाकेलिकुतूहलापहरतारम्भाधिकप्रौढया पुंभावं गतया त्वया जगति यो रम्भोरु संभाव्यते ॥ १०७ ।। सखि, किं ब्रवीषि---'भाव, केवलं सुरतरङ्गिणीरिङ्गद्गुरतरङ्गसंगतवचोभीङ्गभिरेव मामुत्तुङ्गयसि । न पुनरनङ्गविलासनटनरङ्गैरङ्गैः' इति । सखि, मा मैवं वादीः । तर्हि सायमायास्यामि । (पदान्तरं गत्वा सदृष्टिक्षेपम् ।) कथमग्रत एव मुदमुदञ्चयति चन्द्रमुखी । क्रीडोक्षिप्तभुजामृणाललतिकापाशान्तराले बला द्ववेन्दु विरचय्य वैरिणमिदं वक्षोजकोकद्वयम् । हादुन्नमतीव वारिजदृशो वक्षःसरोमण्डला निद्राभङ्गनिरूढजम्भणजुषो मुग्धाङ्गभङ्गोत्सवे ।। १०८॥ (अन्यतो विलोक्य ।) वक्षोजौ निबिडं निरुध्य सिचयेनाकुच्य मध्यं शनैः _ कृत्वा चम्पकतैलसेकमबला संपीड्य मन्दं शिरः । पाणिभ्यां चलकंकणोद्यतझणत्कारोत्तराभ्यां करो त्यभ्यङ्गं परिपश्यतोऽस्य चपलं दोरन्तरं प्रेयसः ॥ १०९ ॥ (कतिचित्पदानि गत्वा । सानन्दम् ।) इयमिह जानुभ्यामुपविश्य पाणिनिहितश्रोणीभरा प्रोन्नम होर्वल्ली नमदुन्न मत्कुचतटी दीव्यन्नखात्रावलिः । पाणिभ्यां चलकंकणोद्यतझणत्कारावतारोत्तरं बाला नह्यति किं निजालकभरं किंवा मदीयं मनः ॥ ११०॥ मञ्चेतसा सह भुजद्वयमुन्नमय्य धैर्यण मे सममसाववधूव भूयः । बध्नाति कुन्तलभरं कुटिलान्तकेशी साकं ममैव कथमद्य विलोचनाभ्याम् ॥ १११॥ (उपमृत्य।) कमलाक्षि विलम्ब्यतां क्षणं कमनीये कचभारबन्धने । दृढलग्नमिदं दृशोर्युगं शनकैरद्य समुद्धराम्यहम् ।। ११२ ॥ १. 'वादीः' ख-ग-पुस्तकयो स्ति. २. पाणिभ्यामवधूय कंकणझणकारावतारोत्तरं ख-ग. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy