SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः। ३३ (ललिकामालोक्य ।) कथं कनकाङ्गया अप्यङ्गेषु भूषणान्यर्पयसि । जेतुं कल्पलताशिल्पमा कल्पं सखि कल्पताम् । अकल्पा कल्पकल्पे ते वपुष्याकल्पकल्पनाम् ॥ ११७ ॥ (साकृतम् ।) किं ब्रवीषि--'देव, अदो ज्नेव आहरणाई अप्पयिस्सम् । अङ्गेमु लावण्णतरङ्गएपु णिसग्गसोहग्गसमग्गदेसे । देहूण लोअस्स अलोअणाइंणं संकिदा भूसणमप्पइस्सम् (!)११८(क) इति। अयि, कुशलासि । यतस्त्वमस्याः अङ्गकान्यपिदधासि नताङ्गया भूषणैर्जनदुरीक्षणभीत्या । चञ्चलासि पथि चम्पकवल्लयाः पल्लवैरिव परं कुसुमानि ॥ ११९ ॥ (क्षणमात्र निर्वण्य ।) अयि, विफलोऽयं तवायासः । अङ्गानामपिधानमाकलयसे मुग्धे मुधा भूषणै मजन्त्यत्र तु भूषणानि सुतनोरङ्गप्रभास्त्रोतसि । लीलासु श्रवणोत्पले नयनयोः स्मेरे च हारावली लाक्षाश्रीः पदपाटलिम्नि तनुभा सीमासु हेमाम्बरम् ॥ १२० ॥ (पुननिर्वण्य ।) अस्याः कर्णान्ततान्तनयनान्तविलोकनश्री संछादितश्रवणपूरसितेतराब्जम् । मन्दस्मितद्युतितिरोहितचारुनासा मुक्ताफलं वितनुते वदनं मुदं नः ॥ १२१ ॥ (सानुरागं सपुलकोद्भेदं च विभाव्य ।) अयि प्रेयसि, किं करोमि । पद्मेन्दीवरकुन्दचम्पकजपाजातीषु जातस्पृहं क्रीडाकाञ्चनशैलतुङ्गशिखरारोहावरोहालसम् । (क) देव, अत एवाभरणान्यर्पयिष्ये । अङ्गेषु लावण्यतरङ्गितेषु निसर्गसौभाग्यसमग्रदेशे । दृष्ट्वापि लोकस्य च लोचनानि ननु शङ्किता भूषणमर्पयिष्ये ॥ १. 'हारावलिः ' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy