________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मार्गे प्रस्खलितं क्रमेण विषमे मग्नं सरोमण्डले
पर्यन्ते पुलिनस्य कान्तकदलीमूले मनो मुह्यति ॥ १२२ ॥ लवङ्गिके, किं ब्रवीषि—'उइदं खु पिदुणो तणअस्स सअणाणुवत्तणम्' (क) इति । (स्वगतम्।) कथमनया निर्लजयेवाभिहितम् । (प्रकाशम् । सरोषलज्जं क्रीडाकमलेन लवनिकां ताडयन्ती ।) किं ब्रवीषि-----'हले, कथमपास्तलज्जा त्रासादुरक्षराणि प्रलपसि' इति । लवङ्गिके, सधैर्य किं ब्रवीपि-'सामिणि, पढमप्पलाविणं णं उज्झिअ कथं माय जेव्व कुप्पसि' (ख) इति । (सस्मितम् ।) अयि, मय्यपि कुप्यतु नाम तव स्वामिनी । किमत्र परिहीयते ।
प्रत्यासीदति रोषतो यदि मुखामोदस्तदा लभ्यते
बाहाबाहिरणे तु कर्कशकुचाश्लेषः स्वयं सिध्यति । मामुत्तानमधो निपात्य मयि चेदारोहतीयं ततो
ऽप्यन्यत्कि मम काङ्कितं तदधुनेवालं द्रुतं कुप्यतु ॥ १२३ ॥ (श्रवणमभिनीय।) क एष कलकलः पौरवालकानाम् । (पुरस्तादवलोक्य । सोपहासम्।) सखि, पश्य पश्य, अयं किल कपटपुण्याहशान्तिबलिहोमविधिविलिप्तविविधचन्दनविकृतललाटतटघटितहरिद्राक्षतो वञ्चितदासीजनदत्तपञ्चाङ्गुलनिकुञ्चितपुरातनपरिधानकल्पितोष्णीषपरिलम्बमानदशासहस्त्रपरिवेषदूषितवदनश्चञ्चलचेलाञ्चलकीलितमपि पञ्चाङ्गं पतनशङ्कया कुशतृणाञ्चितेन पाणिना पुनःपुनरामृशन्, सव्यांसगतपटच्चरभस्त्रिकाविवरगलितकतिपयमुद्गतिलतण्डुलग्रहणव्यग्राग्रकरः परिहासपरपोरवालकपरिवारमन्तरान्तरा दर्भमुष्टिना दण्डेन निवारयन, चिन्तोपचितांश्चिरंतनानप्यात्मसदनव्यापारानात्मनैव प्रकाशमालपन्वेशवाटिकापुरोहितो गणदत्तमातुलो वराहभट्टश्चन्द्रिकागृहादायाति । (सहासम् ।) किं ब्रवीषि-'अहो, का
(क) उचितं खलु पितुस्तनयस्य सदनानुवर्तनम् । (ख) स्वामिनि, प्रथमप्रलापिनमेनमुज्झित्वा कथं मय्येव कुप्यसि । १. 'क्रीडाक्रमलेन' क-पुस्तके नास्ति. २. रोपिता' ख. ३. 'पुरातनपटुदशासहस्र' ख. ४. 'गतपटिकाविवर' ख. ५. 'व्यग्रकरः' ख. ६. 'परिहासी' क.
For Private and Personal Use Only