________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्णसुन्दरी।
राजा-तदितोऽभ्यन्तरमेव ब्रजावः ।
(इति निष्कान्ताः सर्वे ।)
द्वितीयोऽङ्कः।
तृतीयोऽङ्कः ।
(ततः प्रविशतश्चेट्यो।) एका-सहि बउलावलि, सो ण हु बन्धवो भणीअदि जस्सि हिअअम्मि विअ णीसङ्कादाए ण रहस्सं संचारीअदि । ता कहेसु कीस तुअं देवीए वासे मन्तअन्ती आसि । (क)
बकुलावली-सहि मन्दोअरि, ण अत्थि मम वीसासो । तुअं चावलभावेण विसुमरिअ कस्स पि पुरदो कहिस्ससि त्ति ण आवेदेमि । जदि कुप्पसि ता एवं णिवेदीअदि । परं मन्तभेदो रक्खिदव्वो। (ख)
मन्दोदरी-अविस्सासिणि, कहेसु । (ग)
बकुलावली-सहि, भट्टा विजाहरकण्णाए अणुरत्तचित्तो, परं देवीकारणेण किं पि कादं ण सक्कुणोदित्ति सव्वगदो पवादो । किं तु भहृदारिआए कलहाअन्तो अवलावं करेदि । अज्ज क्खु पिअन्तअकेण अजवादराअणेण अन्तेउरसालाए पच्छादो णिहुअं हुविअ अन्ज पओसे परिकलिअमअणुजाणए संकेदो गहिदो अवअं मन्तिदं ण वेत्ति विरहलेहो अ णिअकरे कदो । देवीए सव्वं पि सुणिअ अहं भणिदा अन्ज मए कण्णसुन्दरीरूएण तुए तीअ सहीरूएण गदुअ अजउत्तो वञ्चिदव्वो । ता एदाए वत्ताए रक्खणं कदुअ उअअरणं सज्जीकरेसुत्ति । (घ)
(क) सखि बकुलावलि, स न खलु बान्धवो भण्यते यस्मिन्हृदय इव नि:शङ्कतया न रहस्यं संचार्यते। तत्कथय कस्मात्त्वं देव्या वासे मन्त्रयन्ती आसीः ।
(ख) सखि मन्दोदरि, नास्ति मम विश्वासः । त्वं चापलभावेन विस्मृत्य कस्यापि पुरतः कथयिष्यसीति नावेदयामि । यदि कुप्यसि तदेवं निवेद्यते । परं मन्त्रभेदो रक्षितव्यः ।
(ग) अविश्वासिनि, कथय । (घ) सखि, भर्ता विद्याधरकन्यायामनुरक्तचित्तः, परं देवीकारणेन कि
For Private and Personal Use Only