SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्णसुन्दरी। राजा-तदितोऽभ्यन्तरमेव ब्रजावः । (इति निष्कान्ताः सर्वे ।) द्वितीयोऽङ्कः। तृतीयोऽङ्कः । (ततः प्रविशतश्चेट्यो।) एका-सहि बउलावलि, सो ण हु बन्धवो भणीअदि जस्सि हिअअम्मि विअ णीसङ्कादाए ण रहस्सं संचारीअदि । ता कहेसु कीस तुअं देवीए वासे मन्तअन्ती आसि । (क) बकुलावली-सहि मन्दोअरि, ण अत्थि मम वीसासो । तुअं चावलभावेण विसुमरिअ कस्स पि पुरदो कहिस्ससि त्ति ण आवेदेमि । जदि कुप्पसि ता एवं णिवेदीअदि । परं मन्तभेदो रक्खिदव्वो। (ख) मन्दोदरी-अविस्सासिणि, कहेसु । (ग) बकुलावली-सहि, भट्टा विजाहरकण्णाए अणुरत्तचित्तो, परं देवीकारणेण किं पि कादं ण सक्कुणोदित्ति सव्वगदो पवादो । किं तु भहृदारिआए कलहाअन्तो अवलावं करेदि । अज्ज क्खु पिअन्तअकेण अजवादराअणेण अन्तेउरसालाए पच्छादो णिहुअं हुविअ अन्ज पओसे परिकलिअमअणुजाणए संकेदो गहिदो अवअं मन्तिदं ण वेत्ति विरहलेहो अ णिअकरे कदो । देवीए सव्वं पि सुणिअ अहं भणिदा अन्ज मए कण्णसुन्दरीरूएण तुए तीअ सहीरूएण गदुअ अजउत्तो वञ्चिदव्वो । ता एदाए वत्ताए रक्खणं कदुअ उअअरणं सज्जीकरेसुत्ति । (घ) (क) सखि बकुलावलि, स न खलु बान्धवो भण्यते यस्मिन्हृदय इव नि:शङ्कतया न रहस्यं संचार्यते। तत्कथय कस्मात्त्वं देव्या वासे मन्त्रयन्ती आसीः । (ख) सखि मन्दोदरि, नास्ति मम विश्वासः । त्वं चापलभावेन विस्मृत्य कस्यापि पुरतः कथयिष्यसीति नावेदयामि । यदि कुप्यसि तदेवं निवेद्यते । परं मन्त्रभेदो रक्षितव्यः । (ग) अविश्वासिनि, कथय । (घ) सखि, भर्ता विद्याधरकन्यायामनुरक्तचित्तः, परं देवीकारणेन कि For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy