________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मन्दोदरी-अहो, संकडे पडिदो महाराओ । (इत्यग्रतोऽवलोक्य ।) एसो भट्टा लच्छीसणाहो णूणं एत्थ रमणपगीवएतंव जेव पडिपालअन्तो चिट्ठदि । ता एहि गच्छामो । जाव अह्मे पेक्खिअ ण किं पि उप्पिस्सदि । (क)
(इति निष्क्रान्ते ।)
प्रवेशकः ।
(ततः प्रविशति यथानिर्दिष्टो राजा।) राजान स्वेच्छागतयोऽपि साचिवलनावैचित्र्यशून्या दृशो
नाधौताधरकान्ति संस्तुतजनालापेऽपि लीलास्मितम् । वाचां विस्मरणेऽपि न व्यवहिता विच्छित्तिसंक्रान्तय___स्तात्पर्य मदनेन दर्शितमहो वैदग्ध्यदीक्षाविधौ ॥ १ ॥ अपि च ।
तहक्रेण विलुप्तकान्तिमहिमा वर्णोज्झितः शर्वरी
मब्रह्मण्यमिव प्रसारितकरः कृत्स्नां विधत्ते विधुः । अप्याविष्कृतपत्रमुत्पलवनं तल्लोचनेन्दीवर
च्छायारिक्थमिव द्विरेफपटलीवाचालमाकाङ्क्षते ॥ २॥ मपि कर्तुं न शक्नोतीति सर्वगतः प्रवादः । किं तु भर्तदारिकया कलहायमानोऽपलापं करोति । अद्य खलु प्रिय..........."आर्यबादरायणेनान्तःपुरशालायाः पश्चान्निभृतं भूत्वाद्य प्रदोषे परिकलितमदनोद्यानके संकेतो गृहीतः......."मन्त्रितं न वेति विरहलेखश्च निजकरे कृतः । देव्या सर्वमपि श्रुत्वाहं भणिता अद्य मया कर्णसुन्दरीरूपेण त्वया तस्याः सखीरूपेण गत्वार्यपुत्रो वञ्चयितव्यः । तदस्या वार्ताया रक्षणं कृत्वोपकरणं सज्जीकुरुष्वेति ।
(क) अहो, संकटे पतितो महाराजः । एप भर्ता लक्ष्मीसनाथो नूनमत्र रमण"........"एव प्रतिपालयस्तिष्ठति । तदेहि गच्छावः । यावदावां प्रेक्ष्य न किमपि...........।
For Private and Personal Use Only