________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः]
कर्णसुन्दरी। (इति साङ्गभङ्गम् ।)
तत्पादद्वितयस्य दास्यमपि न प्राप्नोति पङ्केरुहं ___ तद्भङ्गविनिर्जितं स्मरधनुर्नग्रं सदा तिष्ठति । इन्दुः किं दुरतिक्रमस्य कुरुतां धातुः सुधासूतिर
प्यकं तन्मुखकिंकरत्वपिशुनं धत्ते सहोत्थं यतः ॥ ३ ॥ (स्मरणमभिनीय।)
प्रायो दास्यति नो पयोधरतटी गन्तुं पुरस्तादिति
ध्यानेनेव चकास्ति साचिगमने शिक्षारसश्चक्षुषोः । अन्तः स्थानमिव स्मरैकसुहृदः कस्यापि दातुं बहि
__निर्गन्तुं हृदयादपि स्तनयुगं विस्तारि संनयति ॥ ४ ॥ अपि च ।
कान्तिः कापि कपोलयोः परिणमत्तालीदलस्पर्धिनी __ वर्धन्ते मधुपावलीवलयिनः श्वासानिलाः संततम् । कार्यस्यावरणं तरङ्गितर्गतेबवण्यमेवाङ्गके
सारङ्गायतचक्षुपः किमथवा सर्व नवीनायते ॥ ५ ॥ अपि च ।
कंदर्पदैवतनिकेतनवैजयन्ती ___ यान्ती विलासरसमन्थरमुत्पलाक्षी। दृष्टिं निवेदितवती मयि कालकूट
लेशान्धकारितसुधालहरीविचित्राम् ॥ ६ ॥ (सनिःश्वासम् ।) तत्किमद्यापि चिरयति वयस्यः ।
विज्ञातेङ्गितया तरङ्गितवनक्रोधानुषङ्गं धृतः
किं देव्या प्रतिपालयन्परिजनं तस्याः क्वचित्सुभ्रवः । खेदं सैव सखेलवारणगतिर्न प्रापिता चेति मे चेतः सान्द्रसमुल्लसन्नवनवोल्लेखं मुहुस्ताम्यति ॥ ७ ॥
(प्रविश्य ।) विदूषकः-दिहिआ वडास कन्जसिद्धीए । (क) (क) दिष्टया वर्धसे कार्यसिद्ध्या । १. वनस्पर्धिनी' इत्यादर्शपुस्तकपाठः. २. गतैर्' इत्यादर्शे पाठः.
For Private and Personal Use Only