SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः] कर्णसुन्दरी। (इति साङ्गभङ्गम् ।) तत्पादद्वितयस्य दास्यमपि न प्राप्नोति पङ्केरुहं ___ तद्भङ्गविनिर्जितं स्मरधनुर्नग्रं सदा तिष्ठति । इन्दुः किं दुरतिक्रमस्य कुरुतां धातुः सुधासूतिर प्यकं तन्मुखकिंकरत्वपिशुनं धत्ते सहोत्थं यतः ॥ ३ ॥ (स्मरणमभिनीय।) प्रायो दास्यति नो पयोधरतटी गन्तुं पुरस्तादिति ध्यानेनेव चकास्ति साचिगमने शिक्षारसश्चक्षुषोः । अन्तः स्थानमिव स्मरैकसुहृदः कस्यापि दातुं बहि __निर्गन्तुं हृदयादपि स्तनयुगं विस्तारि संनयति ॥ ४ ॥ अपि च । कान्तिः कापि कपोलयोः परिणमत्तालीदलस्पर्धिनी __ वर्धन्ते मधुपावलीवलयिनः श्वासानिलाः संततम् । कार्यस्यावरणं तरङ्गितर्गतेबवण्यमेवाङ्गके सारङ्गायतचक्षुपः किमथवा सर्व नवीनायते ॥ ५ ॥ अपि च । कंदर्पदैवतनिकेतनवैजयन्ती ___ यान्ती विलासरसमन्थरमुत्पलाक्षी। दृष्टिं निवेदितवती मयि कालकूट लेशान्धकारितसुधालहरीविचित्राम् ॥ ६ ॥ (सनिःश्वासम् ।) तत्किमद्यापि चिरयति वयस्यः । विज्ञातेङ्गितया तरङ्गितवनक्रोधानुषङ्गं धृतः किं देव्या प्रतिपालयन्परिजनं तस्याः क्वचित्सुभ्रवः । खेदं सैव सखेलवारणगतिर्न प्रापिता चेति मे चेतः सान्द्रसमुल्लसन्नवनवोल्लेखं मुहुस्ताम्यति ॥ ७ ॥ (प्रविश्य ।) विदूषकः-दिहिआ वडास कन्जसिद्धीए । (क) (क) दिष्टया वर्धसे कार्यसिद्ध्या । १. वनस्पर्धिनी' इत्यादर्शपुस्तकपाठः. २. गतैर्' इत्यादर्शे पाठः. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy