SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४० काव्यमाला | राजा - ( सहर्षमालिङ्गथ 1 ) कथमिव । विदूषकः - ( कर्णे 1) एव्वमेवं । (क) राजा - ( सानन्दम् 1) www.kobatirth.org ( इति सोत्साहम् । आकाशे । ) Acharya Shri Kailassagarsuri Gyanmandir भूयोऽपि तावदिदमेव निवेदय त्वं चन्द्रांशुभिः कवलिता इव सूक्तयस्ते । अन्तर्बहिश्र हृदयेन किमप्यमन्दनिःस्यन्दमिन्दुमणिनेव विलीयते मे ॥ ८ ॥ अपि च । भव भव शतयामा यामिनि स्वामिनि त्वं छुरय रजनिनाथ ज्योत्स्नया दिङ्मुखानि । अयि विरमय काम क्रेङ्कितं क्रूरवाणव्ययपरिचयचञ्चत्कर्मणः कार्मुकस्य ॥ ९ ॥ (गगनमवलोक्य ।) सखे, समासन्नप्रायस्तत्र गमनसमयः । तथा हि । व्योमभ्रान्तिपरिश्रमेण तृषितैराकृष्यमाणो हयैः प्रस्वेदश्लथमानसारथिकरप्रभ्रष्टवल्गैरिव । अम्भोधेरधिकूलकच्छगहनं क्षीणच्छवि क्ष्माभृतः स्थित्वा मूर्धनि पश्चिमस्य विशति स्वैरं ग्रहग्रामणीः ॥ १० ॥ दूरं भानुरुदचितारुणकरः पाथोनिधौपद्मिनी स्पर्शासक्तरजोङ्गरागविगमत्रासादिवामज्जति । अन्तः कान्तिमिव प्रियस्य विरहोत्कण्ठाविनोदार्थिनी रोद्धुं मुद्रयति स्वपङ्कजवनीकोषं च पाथोजिनी ॥ ११ ॥ विदूषकः - भो पिअव अस्स, अअं अ तीए अवस्थाणिवेदओ वि रहलेहो वाचीअदु । (ख) (क) एवमेवम् । (ख) भोः प्रियवयस्य, अयं च तस्या अवस्थानिवेदको बिरहलेखो वाच्यताम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy