SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ काव्यमाला । नायिका-(विलोक्य । आत्मगतम् ।) अणब्भए इदं वज्जपडणं पेक्खिदम् । (क) सखी-महाराअ, सुमरिदव्वो अअं जणो । संपदं अण्णदो गच्छर । (ख) विदूषकः-अझे वि एव्वं जेव्व करेम । (ग) (नायिका सख्या सह निष्क्रान्ता ।) राजा—(निःश्वस्य ।) कथमपि दिवः पुञ्जीभूय च्युतामिव कौमुदी कुमुदसुहृदः प्राप्य प्राणाधिकां विधिकारणात् । अहरहरहो प्राप्तं लीलारसोर्मिषु मज्जता क्षणमपि मया न स्वातन्त्र्यं किमत्र विधीयताम् ॥ ४२ ॥ (ततः प्रविशति देवी हारलता च ।) हारलता-कहं भट्टावि इह जेव । (घ) देवी-राअकज्जविरहे इमस्सि काले इह जेव्व दिणं णिव्विण्णो विणोदइ अजउत्तो अत्ताणअंत्ति । (ङ) राजा-अपि विज्ञातोऽहं देव्या । विदूषकः-तधा कुविआ वअस्सेण अणुणीदा कधं विप्पदीवं पसज्जिअ अणुसरिस्सदि । (च) (क) अनभ्रे इदं वज्रपतनं प्रेक्षितम् । (ख) महाराज, स्मर्तव्योऽयं जनः । सांप्रतमन्यतो गच्छावः । (ग) आवामप्येवमेव कुर्वः । (घ) कथं भर्तापीहैव । (ङ) राजकार्यविरहेऽस्मिन्काले इहैव दिनं निर्विण्णो विनोदयत्यार्यपुत्र आत्मानमिति । (च) तथा कुपिता वयस्येनानुनीता कथं विप्रतीपं प्रसज्ज्यानुसरिष्यति । १. आदर्शपुस्तकसंशोधकेन हारलतास्थाने देवी, देवीस्थाने च हारलता इति पदं शोधितमस्ति. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy