SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५ २ अङ्कः] कर्णसुन्दरी। नायिका- (सकृतककोपम् ।) अवेहि पडिहासशीले । (इति सासूयमवलोकयति ।) (क) राजाइयं यदालोकयति पानता हशा नवेन्दीवरदामदीर्घया । तदन्यदेवाभ्यधिक रसायनादवमि पुष्पायुधदेहदोहदम् ॥ ४० ॥ (इति पटाञ्चले मृशन् ।) नायं जनः किमु परिच्छदमध्यमास्ते यल्लज्जया ननु तन्दरि मुद्रितासि । आलिङ्ग मां परिचितानि चिराद्भवन्तु देहे हरिन्ति हरिचन्दनपल्लवानि ॥ ४१ ॥ (इत्यालिङ्गितुमिच्छति ।) नायिका-(स्वगतम् ।) हिअअ, मणोरहाणं वि उपरि वट्टसि । (ख) सखी-दिजउ एदाणं वीसम्भगोही । (इति शनकैः किंचिदपसरति।) (ग) विदूषकः-भोदि, एसा देवी आगदा । (घ) (सखी ससंभ्रमं निवर्तते । नायिका सभयमुत्तिष्ठति ।) राजा--(सशङ्ख दिशोऽवलोक्य ।) मूर्ख, क्वासौ । विदूषकः-भो, तत्तभोदि कण्णसुन्दरि उदिसिअ देवी उजाणमलंकरेदित्ति भणिदं । (ङ) राजा-(अग्रतोऽवलोक्य ।) कथं सत्यमेवागता देवी । अहो ब्रह्मबन्धोरमुष्य फलितममङ्गलेन । (क) अपेहि परिहासशीले। (ख) हृदय, मनोरथानामप्युपरि वर्तसे । (ग) दीयतामेतयोविस्रम्भगोष्ठी । (घ) भवति, एषा देव्यागता । (ङ) भोः, तत्रभवती कर्णसुन्दरीमुद्दिश्य देव्युद्यानमलंकरोतीति भणितम् । १, ‘सास्रमवलोकयति' इत्यादर्शपुस्तकपाठः. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy