SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५ ३ जवनिकान्तरम्] कर्पूरमञ्जरी । राजा-तदो तदो। विदूषकः-तदो तेणावि मुत्ताहलमण्डलेण एक्केक्कदाए दसमासिएण । एक्कावली गण्ठिकमेण गुत्था जा संठिदा कोटिमुवण्णमुल्ला ॥ ५ ॥ राजा-तदो तदो। विदूषकः-तदो तं करण्डिआए कदुअ सागरंदत्तो णाम वाणिओ गदो पञ्चालाधिपस्स सिरिवज्जाउहस्स णअरं कण्णउज्जं णाम । तहिं च सा विक्कीणीदा कोटिए सुवण्णस्स । राजा-तदो तदो। विदूपकः-तदो अ। दण थोरत्थणतुङ्गिमाणं एक्कावलीए तह चङ्गिमाणम् । सा तेण दिण्णा दइआइकण्ठे रजन्ति छेआ समसंगमम्मि ॥ ६ ॥ राजाततस्ततः । विदूषकःततः तेनापि मुक्ताफलमण्डलेनैकैकतया दशमाषिकेण । एकावली ग्रन्थिक्रमेण गुम्फिता सा संस्थिता कोटिसुवर्णमूल्या ॥ राजाततस्ततः । विदूषकः ततस्तां करण्डिकायां कृत्वा सागरदत्तो नाम वणिग्गतः पाञ्चालाधिपस्य श्रीवज्रायुधस्य नगरं कान्यकुब्जं नाम । तत्र च सा विक्रीता कोव्या सुवर्णस्य । राजाततस्ततः । विदूषकःततश्च For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy