________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५
३ जवनिकान्तरम्] कर्पूरमञ्जरी ।
राजा-तदो तदो। विदूषकः-तदो तेणावि मुत्ताहलमण्डलेण एक्केक्कदाए दसमासिएण । एक्कावली गण्ठिकमेण गुत्था जा संठिदा कोटिमुवण्णमुल्ला ॥ ५ ॥ राजा-तदो तदो। विदूषकः-तदो तं करण्डिआए कदुअ सागरंदत्तो णाम वाणिओ गदो पञ्चालाधिपस्स सिरिवज्जाउहस्स णअरं कण्णउज्जं णाम । तहिं च सा विक्कीणीदा कोटिए सुवण्णस्स ।
राजा-तदो तदो। विदूपकः-तदो अ। दण थोरत्थणतुङ्गिमाणं एक्कावलीए तह चङ्गिमाणम् ।
सा तेण दिण्णा दइआइकण्ठे रजन्ति छेआ समसंगमम्मि ॥ ६ ॥ राजाततस्ततः । विदूषकःततः
तेनापि मुक्ताफलमण्डलेनैकैकतया दशमाषिकेण । एकावली ग्रन्थिक्रमेण गुम्फिता सा संस्थिता कोटिसुवर्णमूल्या ॥ राजाततस्ततः । विदूषकः
ततस्तां करण्डिकायां कृत्वा सागरदत्तो नाम वणिग्गतः पाञ्चालाधिपस्य श्रीवज्रायुधस्य नगरं कान्यकुब्जं नाम । तत्र च सा विक्रीता कोव्या सुवर्णस्य ।
राजाततस्ततः । विदूषकःततश्च
For Private and Personal Use Only