SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७६ अवि अ । www.kobatirth.org काव्यमाला । राजा हवहलिदजो हाणि भरे रत्तिमज्झे कुसुमसर पहारत्ताससंमीलिदाणं । णिहुवणपरिरम्भे णिग्भरुत्तुङ्गपीणत्थणकलसणिवेसा पीडिदोहं विबुद्धो ॥ ७ ॥ राजा - ( किंचिद्विहस्य, विचिन्त्य च । ) Acharya Shri Kailassagarsuri Gyanmandir सिविणअमिअं असच्चं तं दिहं मेणुसंघमाणस्स । पडिसिविएण तस्स वि णिआरणं तुह अहिप्पाओ ॥ ८ ॥ विदूषकः - भट्ठो ठक्कुरो, क्खुहाकिलन्तो ब्रह्मणो, अविणीदहि आ बालरण्डा, विरहिदो अ माणुसो मणोरहमोदएहिं अत्ताणं विडम्बेदि । अवि अ वअस्स, पुच्छेमि कस्स उण एसो पहाओ । दृष्ट्वा स्थूलस्तनतुङ्गिमानमेकावल्यास्तथा चङ्गिमानम् | सा तेन दत्ता दयितायाः कण्ठे रज्यन्ति च्छेका समसंगमे ॥ कण्ठदानाच्चैकावलीस्तनसंगमो भविष्यतीति भावः । छेका विदग्धाः । अपि च । । नभोबहलित ज्योत्स्नानिर्भरे रात्रिमध्ये कुसुमशर प्रहारत्राससंमीलितयोः । निधुवनपरिरम्भे निर्भत्तुङ्गपीनस्तनकलशनिवेशात्पीडितोऽहं विबुद्धः ॥ स्वप्रमिममसत्यं तद्दृष्टं ममानुसंदधतः । प्रतिस्वमेन तस्यापि निवारणं तवाभिप्रायः ॥ न तु वस्तुतः स्वप्न दृष्ट इति भावः । विदूषकः भ्रष्ट राजा, क्षुधाक्कान्तो ब्राह्मणः, अविनीतहृदया बालरण्डा, विरहितश्च मानो मनोरथमोदकैरात्मानं विडम्बयति । अपि च वयस्य, पृच्छामि कस्य पुनरेष प्रभावः । भ्रष्टः । राज्यादिति शेषः । ठक्कुरो राजा । अविनीतहृदया पुरुषसंसर्गाभिलाषिचित्ता । वरहितो विरहयुक्तः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy