SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ काव्यमाला। विदूषकःतदो चउस्सद्विसु सुत्तिसु हिदो घणम्बुबिन्दू जिअवसरोअणो । सुवत्तुलं णित्तलमच्छमुज्जलं कमेण पत्तो णवमुत्तिअत्तणम् ॥ ४ ॥ राजा-तदो तदो। विदूषकः-तदो सोहमत्ताणं ताणं सुत्तीणं गब्भगअं मुत्ताहलत्तणेण मण्णेमि । राजा-तदो तदो। विदूषकः-तदो परिणदे काले समुद्दाहिंतो कड़िदाओ ताओ मुत्तीओ, फाडिदाओ अ । अहं चतुस्सद्विमुक्तहलत्तणं गदो हिदो । किणिदो अ एक्केण सेटिणा सुवण्णलक्खं देइअ ।। राजा-अहो विचित्तदा सिविणअस्स । तदो तदो। विदूषकः-तदो तेण आणिअ वेधआरएहिं वेधाविआई मोत्तिआई । मम वि ईसीसि वेअणा समुप्पण्णा । विदूषकः ततश्चतुःषष्टिषु शुक्तिषु स्थितो घनाम्बुबिन्दुर्जितवंशरोचनः । सुवर्तुलं निस्तलमच्छमुज्ज्वलं क्रमेण प्राप्तो नवमौक्तिकत्वम् ।। राजाततस्ततः । विदूषकःततः सोऽहमात्मानं तासां शुक्तीनां गर्भगतं मुक्ताफलत्वेन मन्ये । राजाततस्ततः। विदूषकः ततः परिणते काले समुद्रात्कर्षितास्ताः शुक्तयः, विदारिताश्च । अहं चतुःपष्टिमुक्ताफलत्वं गतः स्थितः । क्रीतश्चैकेन श्रेष्टिना सुवर्णलक्षं दत्त्वा । राजाअहो विचित्रता स्वप्नस्य । ततस्ततः । विदूषकःततस्तेनानीय वेधकारैर्वेधितानि मौक्तिकानि।ममापीषदीपद्वेदना समुत्पन्ना। For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy