________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
काव्यमाला।
विदूषकःतदो चउस्सद्विसु सुत्तिसु हिदो घणम्बुबिन्दू जिअवसरोअणो । सुवत्तुलं णित्तलमच्छमुज्जलं कमेण पत्तो णवमुत्तिअत्तणम् ॥ ४ ॥ राजा-तदो तदो। विदूषकः-तदो सोहमत्ताणं ताणं सुत्तीणं गब्भगअं मुत्ताहलत्तणेण मण्णेमि ।
राजा-तदो तदो।
विदूषकः-तदो परिणदे काले समुद्दाहिंतो कड़िदाओ ताओ मुत्तीओ, फाडिदाओ अ । अहं चतुस्सद्विमुक्तहलत्तणं गदो हिदो । किणिदो अ एक्केण सेटिणा सुवण्णलक्खं देइअ ।।
राजा-अहो विचित्तदा सिविणअस्स । तदो तदो। विदूषकः-तदो तेण आणिअ वेधआरएहिं वेधाविआई मोत्तिआई । मम वि ईसीसि वेअणा समुप्पण्णा । विदूषकः
ततश्चतुःषष्टिषु शुक्तिषु स्थितो घनाम्बुबिन्दुर्जितवंशरोचनः । सुवर्तुलं निस्तलमच्छमुज्ज्वलं क्रमेण प्राप्तो नवमौक्तिकत्वम् ।। राजाततस्ततः । विदूषकःततः सोऽहमात्मानं तासां शुक्तीनां गर्भगतं मुक्ताफलत्वेन मन्ये । राजाततस्ततः। विदूषकः
ततः परिणते काले समुद्रात्कर्षितास्ताः शुक्तयः, विदारिताश्च । अहं चतुःपष्टिमुक्ताफलत्वं गतः स्थितः । क्रीतश्चैकेन श्रेष्टिना सुवर्णलक्षं दत्त्वा ।
राजाअहो विचित्रता स्वप्नस्य । ततस्ततः । विदूषकःततस्तेनानीय वेधकारैर्वेधितानि मौक्तिकानि।ममापीषदीपद्वेदना समुत्पन्ना।
For Private and Personal Use Only