SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ जवनिकान्तरम्] कर्पूरमञ्जरी। राजा-तदो तदो। विदूषकः-तदो सरअसमअवरिसिणा जलहरेण जहिच्छं पीदोमि। राजा-अच्छरिअं अच्छरिअं । तदो तदो।। विदूषकः--तदो सत्तिणखत्तगदे भअवइ मत्तण्डे तम्मवण्णीणईसंगदं समुदं गदो महामेहो । जाणे अहं वि मेहगब्भहिदो गच्छेमि । राजा-तदो तदो। विदूषकः-तदो सो तहिं थूलजलबिन्दुहिं वरिसि, पउत्तो । अहं च रअणाअरसुत्तीहिं मुत्ताणामहेआहिं संपुडं समुग्धाडिअ जलबिन्दूहि समं पीदोसि । ताणं च दसमासप्पमाणं मोत्ताहलं भविअ गम्भे ठिदो । राजा-तदो तदो। राजाततस्ततः । विदूषकःततः शरत्समयवर्षिणा जलधरेण यथेच्छं पीतोऽस्मि । राजाआश्चर्यमाश्चर्यम् । ततस्ततः । विदूषकः ततः स्वातिनक्षत्रगते भगवति मार्तण्डे ताम्रपर्णीनदीसंगतं समुद्रं गतो महा घः । जानेऽहमपि मेघगर्भस्थितो गच्छामि । राजाततस्ततः । विदूषकः ततोऽसौ तत्र स्थूलजलबिन्दुभिर्वर्षितुं प्रवृत्तः । अहं च रत्नाकरशुक्तिभिर्मुक्तानामधेयाभिः संपुटं समुद्घाट्य जलबिन्दुभिः समं पीतोऽस्मि । तासां च दशमासप्रमाणं मुक्ताफलं भूत्वा गर्भे स्थितः । राजाततस्ततः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy