________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ जवनिकान्तरम्] कर्पूरमञ्जरी।
राजा-तदो तदो। विदूषकः-तदो सरअसमअवरिसिणा जलहरेण जहिच्छं पीदोमि। राजा-अच्छरिअं अच्छरिअं । तदो तदो।। विदूषकः--तदो सत्तिणखत्तगदे भअवइ मत्तण्डे तम्मवण्णीणईसंगदं समुदं गदो महामेहो । जाणे अहं वि मेहगब्भहिदो गच्छेमि ।
राजा-तदो तदो। विदूषकः-तदो सो तहिं थूलजलबिन्दुहिं वरिसि, पउत्तो । अहं च रअणाअरसुत्तीहिं मुत्ताणामहेआहिं संपुडं समुग्धाडिअ जलबिन्दूहि समं पीदोसि । ताणं च दसमासप्पमाणं मोत्ताहलं भविअ गम्भे ठिदो ।
राजा-तदो तदो।
राजाततस्ततः । विदूषकःततः शरत्समयवर्षिणा जलधरेण यथेच्छं पीतोऽस्मि । राजाआश्चर्यमाश्चर्यम् । ततस्ततः । विदूषकः
ततः स्वातिनक्षत्रगते भगवति मार्तण्डे ताम्रपर्णीनदीसंगतं समुद्रं गतो महा घः । जानेऽहमपि मेघगर्भस्थितो गच्छामि ।
राजाततस्ततः । विदूषकः
ततोऽसौ तत्र स्थूलजलबिन्दुभिर्वर्षितुं प्रवृत्तः । अहं च रत्नाकरशुक्तिभिर्मुक्तानामधेयाभिः संपुटं समुद्घाट्य जलबिन्दुभिः समं पीतोऽस्मि । तासां च दशमासप्रमाणं मुक्ताफलं भूत्वा गर्भे स्थितः ।
राजाततस्ततः ।
For Private and Personal Use Only