SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। राजा-वअस्स, सिविणअं दिहमणुसंधेमि । विदूषकः–ता कहेदु पिअवअस्सो। राजा जाणे पङ्कहाणणा सिविणए मं केलिसज्जागदं कन्दोट्टेण तडित्ति ताडिदुमणा हत्थन्तरे संठिदा। ता कोडेण मए वि झत्ति धरिदा ठिल्लं वरिल्लञ्चले तं मोत्तूण गदं अतीअ सहसा णट्ठा अणिद्दा वि मे॥३॥ विदूषकः-(स्वगतम् ।) भोदु एवं दाव । (प्रकाशम् ।) भो वअस्स, अन्ज मए वि सिविणं दिहें । राजा-(सप्रत्याशम् ।) ता कहिज्जदु कीरिसं तं सिविणअं। विदूषकः-अज जाणे सिविणए सुरसरिआसोत्ते सुत्तोहि । ता हरसिरसोवरि दिण्णलीलाचलणाए गङ्गाए पक्खालिदोमि तोएण । राजा वयस्य, स्वप्नं दृष्टमनुसंदधामि । विदूषकःतत्कथयतु प्रियवयस्यः । राजाजाने पङ्करुहानना स्वप्ने मां केलिशय्यागत मिन्दीवरेण तटिति ताडितुमना हस्तान्तरे संस्थिता । तत्कौतूहलेन मयापि झटिति धृता शिथिलं वस्त्राञ्चले तन्मोचयित्वा गतं तया च सहसा नष्टा च निद्रापि मे ॥ कन्दोमिन्दीवरमिति, ठिल्लं शिथिलमिति च देशी। विदूषकःभवत्वेवं तावत् । भो वयस्य, अद्य मयापि स्वप्नो दृष्टः । राजातत्कथ्यतां कीदृशः स स्वप्नः । विदूषकः अद्य जाने स्वप्ने सुरसरित्स्रोतसि सुप्तोऽस्मि । तद्धरशिरस उपरि दत्तलीलाचरणाया गङ्गायाः प्रक्षालितोऽस्मि तोयेन । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy