SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ जवनिकान्तरम् कर्पूरमञ्जरी । तृतीयं जवनिकान्तरम् । (ततः प्रविशति राजा विदूषकश्च ।) राजा--(तामनुसंधाय ।) दूरे किजदु चम्पअस्स कलिआ कजं हरिद्दाअ किं उत्तत्तेण अ कंचणेण गणना का णाम जच्चेण वि। लावण्णस्स णवुग्गदेन्दुमहुरच्छाअस्स तिस्सा पुरो पञ्चग्गेहिं वि केसरस्स कुसुमक्केरेहिं किं कारणं ॥ १ ॥ अवि अ। मरगअमणिजुट्ठा हारलहि व्व तारा भमरकवलिअद्धा मालईमालिए व्व । रहसवलिअकण्ठी तीअ दिट्ठी वरिहा सवणपहणिविट्ठा माणसं मे पविट्ठा ॥ २ ॥ विदूषकः-भो वअस्स,, किं तुमं मजाजिदो विअ किंपि किंपि कुरुकुराअन्तो चिहसि। दूरेति। दूरे क्रियतां चम्पकस्य कलिका कार्य हरिद्रायाः किं ___उत्तप्तेन च काञ्चनेन गणना का नाम जात्येनापि । लावण्यस्य नवोद्गतेन्दुमधुरच्छायस्य तस्याः पुरः प्रत्यग्रैरपि केसरस्य कुसुमोत्करैः किं कारणम् ॥ तस्या लावण्यस्येति संबन्धः । अत्राक्षेपोपमे । आक्षेपलक्षणमुक्तं वृद्धैः-'प्रतिषेधपुरःसरोक्तिराक्षेपः ।' काव्यादर्शेऽपि–प्रतिषेधोक्तिराक्षेपः' इति । 'आप च । मरकतमणिजुष्टा हारट ष्टिरिव तारा भ्रमरकवलितार्धा मालतीमालिकेव । रभसवलितकण्ठी तस्या दृष्टिर्वरिष्ठा श्रवणपथनिविष्टा मानसं मे प्रविष्टा ॥ तारैव भ्रमरस्तेन कवलितमधैं यस्या इति वा । अत्रापि रूपकोत्प्रेक्षे । विदूषकःभो वयस्य, किं त्वं भार्याजित इव किमपि किमपि कुरुकुरायमाणस्तिष्ठसि । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy