________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मंजिहारत्तसुत्तच्छविकिरणचओ चक्कवाएक्कमित्तो
जादो अत्थाचलत्थी उव दिणमणी पक्कणारंगपिंगो ॥ १०॥ राजा-भो वअस्स, संणिहिदो संझासमओ वदृदि । विदूषकः--संकेअकालो कहिदो बंदीहिं ।
कर्पूरमञ्जरी-सहि विअक्खणे, गमिस्सं दाव । विआलो संवुत्तो वदृदि। विचक्षणा-एवं कीरदु ।
(इति परिक्रम्य निष्क्रान्ताः सर्वे ।)
इति द्वितीयं जवनिकान्तरम् । भञ्जिष्ठारक्तसूत्रच्छविकिरणचयश्चक्रवाकैकमित्रं
जातोऽस्ताचलार्थी पश्यत दिनर्माणः पकनारङ्गपिङ्गः ॥ उवहेति देशी पश्यतेत्यस्मिन्नथें । अत्रापि स्वभावाक्युपमादयः । राजाभो वयस्य, संनिहितः संध्यासमयो वर्तत । विदूषकःसंकेतकालः कथितो बन्दिभिः । कर्पूरमञ्जरीसखि विचक्षणे, गमिष्यामि तावत् । विकालः संवृत्तो वर्तत । विचक्षणाएवं क्रियताम् । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्दकुन्दप्रतिमयशःप्रकरप्रखरकठार. किरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेव विरचित कपरमञ्जरी
प्रकाशे द्वितीयं जवनिकान्तरं समाप्तम् ।
For Private and Personal Use Only