SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। मंजिहारत्तसुत्तच्छविकिरणचओ चक्कवाएक्कमित्तो जादो अत्थाचलत्थी उव दिणमणी पक्कणारंगपिंगो ॥ १०॥ राजा-भो वअस्स, संणिहिदो संझासमओ वदृदि । विदूषकः--संकेअकालो कहिदो बंदीहिं । कर्पूरमञ्जरी-सहि विअक्खणे, गमिस्सं दाव । विआलो संवुत्तो वदृदि। विचक्षणा-एवं कीरदु । (इति परिक्रम्य निष्क्रान्ताः सर्वे ।) इति द्वितीयं जवनिकान्तरम् । भञ्जिष्ठारक्तसूत्रच्छविकिरणचयश्चक्रवाकैकमित्रं जातोऽस्ताचलार्थी पश्यत दिनर्माणः पकनारङ्गपिङ्गः ॥ उवहेति देशी पश्यतेत्यस्मिन्नथें । अत्रापि स्वभावाक्युपमादयः । राजाभो वयस्य, संनिहितः संध्यासमयो वर्तत । विदूषकःसंकेतकालः कथितो बन्दिभिः । कर्पूरमञ्जरीसखि विचक्षणे, गमिष्यामि तावत् । विकालः संवृत्तो वर्तत । विचक्षणाएवं क्रियताम् । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्दकुन्दप्रतिमयशःप्रकरप्रखरकठार. किरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेव विरचित कपरमञ्जरी प्रकाशे द्वितीयं जवनिकान्तरं समाप्तम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy