SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ जवनिकान्तरम्] कर्पूरमञ्जरी। विदूषकःइह जइ वि कामिणीणं सुंदेरं धरइ अवअवाण सिरी । अहिदेवदे ब णिवसइ तह वि हु तारुण्णए लच्छी ॥ ४८ ॥ राजा-सुणिदो दे अहिप्पाओ । किं उण किं पि भणामो । बालाअ होति कोऊहलेण एमेअ चबलचित्ताओ। दरलसिअथणीसु पुणो णिवसइ मअरद्वअरहस्सं ॥ ४९ ॥ विदूषकः-तरुणो वि रूअरेहारहस्सेण फुल्ठति । ण उण रइरहस्सं नाणंति । (नेपथ्ये।) वैतालिकः-सुहसंझा भोदु देवस्स । लोआणं लोअणेहिं सह कमलवणं अद्धणिदं कुणंतो ___ मुंचतो तिक्खभावं सह अ सरभसं माणिणीमाणसेहिं । विदूषकः-- इह यद्यपि कामिनीनां सौन्दर्य धारयत्यवयवानां श्रीः । अधिदेवतेव निवसति तथापि खलु तारुण्ये लक्ष्मीः ॥ अत्रापि व्यतिरेकोपमे। राजाश्रुतस्तेऽभिप्रायः । किं पुनः किमपि भणामः । बाला भवन्ति कौतूहलेनैवमेव चपलचित्ताः । दरलसितस्तनीषु पुनर्निवसति मकरध्वजरहस्यम् ॥ विदूषकःतरवोऽपि रूपरेखारहस्येन विकसन्ति । न पुना रतिरहस्य जानन्ति । यतस्तरुणीकुचसंस्पर्शन विनापि विकसन्तोति भावः । वैतालिक:सुखसंध्या भवतु देवस्य । लोकानां लोचनैः सह कमलवनमर्धनिद्रं कुर्वन्मुञ्चस्तीक्ष्णभावं सह च सरभसं मानिनीमानसैः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy