________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ जवनिकान्तरम्]
कर्पूरमञ्जरी।
विदूषकःइह जइ वि कामिणीणं सुंदेरं धरइ अवअवाण सिरी ।
अहिदेवदे ब णिवसइ तह वि हु तारुण्णए लच्छी ॥ ४८ ॥ राजा-सुणिदो दे अहिप्पाओ । किं उण किं पि भणामो ।
बालाअ होति कोऊहलेण एमेअ चबलचित्ताओ।
दरलसिअथणीसु पुणो णिवसइ मअरद्वअरहस्सं ॥ ४९ ॥ विदूषकः-तरुणो वि रूअरेहारहस्सेण फुल्ठति । ण उण रइरहस्सं नाणंति ।
(नेपथ्ये।) वैतालिकः-सुहसंझा भोदु देवस्स । लोआणं लोअणेहिं सह कमलवणं अद्धणिदं कुणंतो ___ मुंचतो तिक्खभावं सह अ सरभसं माणिणीमाणसेहिं । विदूषकः-- इह यद्यपि कामिनीनां सौन्दर्य धारयत्यवयवानां श्रीः ।
अधिदेवतेव निवसति तथापि खलु तारुण्ये लक्ष्मीः ॥ अत्रापि व्यतिरेकोपमे। राजाश्रुतस्तेऽभिप्रायः । किं पुनः किमपि भणामः ।
बाला भवन्ति कौतूहलेनैवमेव चपलचित्ताः ।
दरलसितस्तनीषु पुनर्निवसति मकरध्वजरहस्यम् ॥ विदूषकःतरवोऽपि रूपरेखारहस्येन विकसन्ति । न पुना रतिरहस्य जानन्ति । यतस्तरुणीकुचसंस्पर्शन विनापि विकसन्तोति भावः । वैतालिक:सुखसंध्या भवतु देवस्य । लोकानां लोचनैः सह कमलवनमर्धनिद्रं कुर्वन्मुञ्चस्तीक्ष्णभावं सह च सरभसं मानिनीमानसैः ।
For Private and Personal Use Only