SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६८ राजा - राजा www.kobatirth.org असो तरुताडणं रणिदणेउरेणविणा कदं च मिअलंछणच्छविमुहीअ हेलुल्लसं । सिहासु सअलासु वित्थवअमंडणाडंवरं ठिदं च गणंगणं जणणिरिक्खणिज्जं खणं ॥ ४७ ॥ विदूषकः - भो वअस्स, जं सअं ण कदं दोहलअदाणं देवीए जासि एत्थ किं कारणं । - काव्यमाला | राजा - तुमं जाणेसि । विदूषकः -- भणामि जइ देवो ण कुप्पदि । राजा - को एत्थ रोसावसरो । भण उम्मुद्दिआए जीहाए । अशोकतरुताडनं रणितनूपुरेणाङ्घ्रिणा कृतं च मृगलाञ्छनच्छविमुख्या हेलोल्लासम् । शिखासु सकलास्वपि स्तबकमण्डनाडम्बरं Acharya Shri Kailassagarsuri Gyanmandir स्थितं च गगनाङ्गणं जननिरीक्षणीयं क्षणम् ॥ मृगलाञ्छनच्छविः शशाङ्ककान्तिर्मुखे यस्याः । मृगलाञ्छनस्य च्छविर्यस्मिंस्तत्तादृशं मुखं यस्य इति वा । तादृश्या कर्पूरमञ्जर्या । चद्वयेनोभयमपि समकालमेवोदवदिति द्योत्यते । अत्रापिच्छेकावृत्तिलाटानुप्रासोपमादयोऽलंकारा ऊह्याः । ---- विदूषकः भो वयस्य, यत्स्वयं न कृतं दोहदकदानं देव्या जानामि तत्र किं कारणम् । राजा त्वं जानासि । विदूषकः - भणामि यदि देवो न कुप्यति । राजा कोऽत्र रोषावसरः । भणोन्मुद्रितया जिह्वया । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy