________________
Shri Mahavir Jain Aradhana Kendra
६८
राजा
-
राजा
www.kobatirth.org
असो तरुताडणं रणिदणेउरेणविणा
कदं च मिअलंछणच्छविमुहीअ हेलुल्लसं । सिहासु सअलासु वित्थवअमंडणाडंवरं
ठिदं च गणंगणं जणणिरिक्खणिज्जं खणं ॥ ४७ ॥
विदूषकः - भो वअस्स, जं सअं ण कदं दोहलअदाणं देवीए जासि एत्थ किं कारणं ।
-
काव्यमाला |
राजा - तुमं जाणेसि ।
विदूषकः -- भणामि जइ देवो ण कुप्पदि ।
राजा - को एत्थ रोसावसरो । भण उम्मुद्दिआए जीहाए ।
अशोकतरुताडनं रणितनूपुरेणाङ्घ्रिणा
कृतं च मृगलाञ्छनच्छविमुख्या हेलोल्लासम् ।
शिखासु सकलास्वपि स्तबकमण्डनाडम्बरं
Acharya Shri Kailassagarsuri Gyanmandir
स्थितं च गगनाङ्गणं जननिरीक्षणीयं क्षणम् ॥
मृगलाञ्छनच्छविः शशाङ्ककान्तिर्मुखे यस्याः । मृगलाञ्छनस्य च्छविर्यस्मिंस्तत्तादृशं मुखं यस्य इति वा । तादृश्या कर्पूरमञ्जर्या । चद्वयेनोभयमपि समकालमेवोदवदिति द्योत्यते । अत्रापिच्छेकावृत्तिलाटानुप्रासोपमादयोऽलंकारा ऊह्याः ।
----
विदूषकः
भो वयस्य, यत्स्वयं न कृतं दोहदकदानं देव्या जानामि तत्र किं कारणम् ।
राजा
त्वं जानासि ।
विदूषकः -
भणामि यदि देवो न कुप्यति ।
राजा
कोऽत्र रोषावसरः । भणोन्मुद्रितया जिह्वया ।
For Private and Personal Use Only