________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२ जवनिकान्तरम् ]
कर्पूरमञ्जरी ।
राजा - ईदिसो जेब्ब दोहलअस्स प्पभावो । विचक्षणा - अह एसो तिलअद्दुमो ।
( कर्पूरमञ्जरी चिरं तिर्यगवलोकयति ।)
Acharya Shri Kailassagarsuri Gyanmandir
राजा
तिक्खाणं तरलाणं कज्जलकलासंवग्गिदाणं पिसे पासे पंचसरं सिलीमुहधरं चिं कर्णताएँ अ । त्ताणं तिलअहमे विडिदा घाडी मिअच्छीअ जं तं सोमंजरिपुंजदंतुरसिरो रोमंचिदो व् हिदो ॥ ४६ ॥ विचक्षणा - एसो असो असाही ।
(कर्पूरमञ्जरी चरणताडनं नाटयति ।)
राजा
ईदृश एव दोहदस्य प्रभावः ।
विचक्षणा
अथैष तिलकद्रुमः ।
राजा
-
६७
तीक्ष्णयोस्तरलयोः कजलकलासंवल्गितयोरप्यस्याः पार्श्वे पञ्चशरं शिलीमुखवरं नित्यं कुर्वतो । नेत्रयोस्तिलकद्रुमे निपतिता वाटी मृगाक्ष्या य
तत्स मञ्जरीपुञ्जदन्तुरशिरा रोमाञ्चित इव स्थितः ॥ तीक्ष्णयोर्दीर्घकृशाप्रयोः, कज्जलकला सूक्ष्मं कज्जलं तत्संवल्गितयोस्तत्संबद्धयोः, पञ्चशरं काममस्याः कर्पूरमञ्जर्याः पार्श्वे शिलीमुखधरं बाणधरं नित्यं सर्वदा कुर्वतो:, मृगाक्ष्या नेत्रयोर्घाटी रचनाव्यापारविशेषस्तिलकद्रुमे यद्यस्मात्कारणात्पतितस्तस्मात्स तिलकतरुर्मञ्जरीणां पुञ्जः समूहस्तेन दन्तुरं साङ्कुरं शिरोऽयं यस्य सः । अत एव रोमाचित इव संजातरोमाञ्च इव वर्तत इत्यर्थः । शिलीमुखधरं पञ्चशरं पार्श्वे नित्यं कुर्वतोरित्यनेन कंदर्पबाणसाम्यं नेत्रयोर्व्यञ्जितम् । तेन च कामिखिन्नतासंपादकत्वं काममार्गधर्मोऽनयोर्व्यज्यते । अत्रापि च्छेकवत्यनुप्रासोपमोत्प्रेक्षासंकरालंकारा ध्येयाः ।
I
विचक्षणाएप अशोकशाखी ।
For Private and Personal Use Only