________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
विदूषकः-तमालविडबंतरिदो जाण ।
(राजा तथा करोति ।) विचक्षणा–एस कुरबअतरू ।
(कपरमन्जरी तमालिङ्गति ।) राजा
णवकुरबअरुक्खो कुंभथोरत्थणीए
रहसविरइदेण ण्णिब्भरालिंगणेण । तह कुसुमसमिद्धि लम्भिदो सुंदरीए
जह भसलकुलाणं तत्थ जत्ता पउत्ता ॥ ४४ ॥ विषक:-भो, पेक्ख पेक्ख महिंदजालं । जेण
बालो वि कुरबअतरू तरुणीए गाढमुवगूढो ।
सहसत्ति फुल्लणिअरं मदनसरं विअ समुग्गिर ॥ ४५ ॥ विदूषकःतभालविटपान्तरितो जानीहि । विचक्षणाएष कुरबकतरुः । राजा
नवकुरबकवृक्षः कुम्भस्थूलस्तन्या
रभसविरचितेन निर्भरालिङ्गनेन । तथा कुसुमसमृद्धिं लम्भितः सुन्दा
यथा भ्रमरकुलानां तत्र यात्रा प्रवृत्ता ॥ जातेति यावत् । अथ च तत्रेति तत इत्यर्थे । तत्र ततो यात्रा गमनागमनं समाप्तमित्यर्थः । सर्वदा तत्रैव तिष्ठन्तीति भावः। यद्वा असमाप्तेति नञ्चश्रेषः । तत्रेति विषयसप्तमी । तथा च तद्विषये यात्रा वृक्षान्तगत्तत्रागमनं तन्न समाप्तमित्यर्थः । अनेन कुसु. मभूमा, तत्र च सौरभातिशयो ध्वन्यते । अत्रापि च्छेकानुप्रासरूपको पमासंकरा अलंकाराः। विदूषकःभोः, प्रेक्षस्व प्रेक्षस्व महेन्द्रजालम् । येन
बालोऽपि कुरबकतरुस्तरुण्या गाढमुपगूढः । सहसेति पुष्पनिकरं मदनशरमिव समुद्गिरति ॥
For Private and Personal Use Only