SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विदूषकः-तमालविडबंतरिदो जाण । (राजा तथा करोति ।) विचक्षणा–एस कुरबअतरू । (कपरमन्जरी तमालिङ्गति ।) राजा णवकुरबअरुक्खो कुंभथोरत्थणीए रहसविरइदेण ण्णिब्भरालिंगणेण । तह कुसुमसमिद्धि लम्भिदो सुंदरीए जह भसलकुलाणं तत्थ जत्ता पउत्ता ॥ ४४ ॥ विषक:-भो, पेक्ख पेक्ख महिंदजालं । जेण बालो वि कुरबअतरू तरुणीए गाढमुवगूढो । सहसत्ति फुल्लणिअरं मदनसरं विअ समुग्गिर ॥ ४५ ॥ विदूषकःतभालविटपान्तरितो जानीहि । विचक्षणाएष कुरबकतरुः । राजा नवकुरबकवृक्षः कुम्भस्थूलस्तन्या रभसविरचितेन निर्भरालिङ्गनेन । तथा कुसुमसमृद्धिं लम्भितः सुन्दा यथा भ्रमरकुलानां तत्र यात्रा प्रवृत्ता ॥ जातेति यावत् । अथ च तत्रेति तत इत्यर्थे । तत्र ततो यात्रा गमनागमनं समाप्तमित्यर्थः । सर्वदा तत्रैव तिष्ठन्तीति भावः। यद्वा असमाप्तेति नञ्चश्रेषः । तत्रेति विषयसप्तमी । तथा च तद्विषये यात्रा वृक्षान्तगत्तत्रागमनं तन्न समाप्तमित्यर्थः । अनेन कुसु. मभूमा, तत्र च सौरभातिशयो ध्वन्यते । अत्रापि च्छेकानुप्रासरूपको पमासंकरा अलंकाराः। विदूषकःभोः, प्रेक्षस्व प्रेक्षस्व महेन्द्रजालम् । येन बालोऽपि कुरबकतरुस्तरुण्या गाढमुपगूढः । सहसेति पुष्पनिकरं मदनशरमिव समुद्गिरति ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy