SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ अङ्कः ] कर्णसुन्दरी । देवी - (उत्थाय 1) जेदु जेदु अजउत्तो । (क) (सर्वे यथोचितमुपविशन्ति । ) देवी - ( अञ्जलिं बद्धा ) जं मए किं पि विरुद्धं आअरिदं तस्स दण्डं कण्णसुन्दरीं समप्पेोमि । (ख) राजा - महानुभावप्रकृतिरसि । यदभिरुचितं तदाचर । ( प्रविश्य 1) प्रतीहारी–अमचो दुआरे चिट्ठदि । (ग) राजा - तूर्ण प्रवेशय । (इति प्रतीहारी निष्क्रान्ता ।) (ततः प्रविशत्यमात्यः प्रतीहारी च । ) प्रतीहारी — इदो इदो अमच्चो । (घ) Acharya Shri Kailassagarsuri Gyanmandir राजा - आसनमासनम् । ( इति परिक्रामतः । ) प्रतीहारी - एसो भट्टा । उपसप्पद अमच्चो । (ङ) ( अमात्यो यथोचितमुपसर्पति ।) ( प्रतीहारी आसनं दत्त्वा निष्क्रान्ता |) देवी - सहि, आणेसु कण्णसुन्दरि जेण अमञ्चस्स पुरदो समप्पिअ निरवराहा होमि । (च) ११ चेटी - णववहुत्ति जेव्व जवणिअन्तरे धरिदा सा । ( इति निष्क्रम्य तां गृहीत्वा प्रविश्य च ।) देवि, पडिच्छसु एणम् । (छ) (घ) इत इतोऽमात्यः । (ङ) एष भर्ता । उपसर्पत्वमात्यः । (क) जयतु जयत्वार्यपुत्रः । (ख) यन्मया किमपि विरुद्धमाचरितं तस्य दण्डं कर्णसुन्दरीं समर्पयामि । (ग) अमात्यो द्वारे तिष्ठति । (च) सखि, आनय कर्णसुन्दरीं येनामात्यस्य पुरतः समय निरपराधा भवामि । (छ) नववधूरित्येव जवनिकान्तरे धृता सा । देवि, प्रतीच्छैनाम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy